2/25/08

नमोकर महमंत्र

“mahamaM~ Namaaokar iva&ana”

Aaja “!- Namaao ArhMtaNa” kI gaUMja sao doSa ivadoSa saraobaar hO.jaOna sasMkRit ka yah “mahamaM~ Namaaokar” saBaI Airhntao isawao dovataAaoM mahapu$Yaao kao namaskar krnao ka maM~ jaanaa jaa rha hO AaOr vat-maana ko saMbaQa mao jana saaQaarNa “mahamaM~ Namaaokar” kI inamnailaiKt pirBaaYaa sao piricat hO.

· Namaao ArhMtaNaM: mao ]na saBaI mahapu$Yaao kao namaskar krta h^MU.jaao samyag&ana samyagdSa-na AaOr samyagcaair~ p`aPt kr “maaoxa” pQaaro tqaa jaIva maa~ ka prma sauK maaga- p`Sast ikyaa.

· Namaao isawaNaM : maO ]na saBaI mahapu$Yaao kao namaskar krta hU^M¸ ijanhaonao Apnao saBaI kmaao- ka naaSa ikyaa AaOr isaw%va p`aPt ikyaa AaOr jaao svaMya mao laIna hao gae.

· Namaao Aa[iryaaNaM : maO ]na saBaI mahapu$Yaao kao namaskar krta hUM^¸ jaao saccao Qama- ko p`caark AaOr p`saark hO.

· Namaao ]vajJaayaaNaM : maO ]na saBaI mahapu$Yaao saMtaoo kao namaskar krta hUM^¸ jaao ivaSauw Aa%ma &ana ko piqak AaOr vaItragaI hO.

· Namaao laaoe savva saahUNamaM : maO ]na saBaI mahapu$Yaao kao namaskar AiBanandna krta hU^M¸jaao jaIva maa~ kao sahja AaOr sarla jaIvana vyatIt krnao kao p`oirt krto hO.

saMxaop maoM Aqaa-t “saBaI Airhntao¸ isawao,¸ Aacaayaao-¸ ]paQyaayaao¸ saaQau santao tqaa saccao Qama- p`caarkao palakao p`saarkao kao ibanaa iksaI Qama-¸ vaga- AaOr bagaOr p`laaoBana ko ilae ivaSauw p`Naama namaskar hO”. Parntu yaha^M yah ivacaarNaIya hOM ik @yaa “mahamaM~ Namaaokar”]prao@t pirBaaYaa jaOna Qama- kI Aa%maa¸ maUla Baavanaa AaOr mahanata ko Anau$p hO @yaaoik jaOnaQama- ivaSauw vaO&ainak maanava klyaaNakarI t%va &ana hO. [sailae ]saka “mahamaM~ Namaaokar” kovala dovaI dovataAao maa~ kao namaskar nahI hao sakta.

jaOna Qama- isawantao ko Anausaar p`%yaok maanava¸ svayMa maoM Bagavant gauNaao sao pirpUNa- Anant sauKao ka BaMDar hO. maanava SarIr pa^ca jaagaRt dovaI dovataAaOM ka prma sauK p`aiPt hotu ek ivaSauw Anaupma yMa~ hO. manauYya SarIr ka ek maa~ ]ddoSya sauK ]%pnna krnaa saMsaar maoM jaIva maa~ kao sauK baa^MTnaa AaOr Antt: prma sauK maoM ivalaIna hao jaanaa hO. [sa tqya ko ivaYaya maoM EaI 105 xau0 manaaohrlaala jaI vaNaI- ‘sahjaanand’ jaI ek sauMdr Bajana BaI hOM ijasako Baavaaqa- hO ik p`%yaok jaIva SarIr svayaM maoM Bagavaana hOM¸ ]samaoM Bagana%va ko saBaI gauNa ivaVmaana hO. yah Bajana jaOona samaaja maoM Aa%ma kIt-na ko naama sao p`isaw hO.

Aa

³EaI 105 xau0 manaaohrlaala jaI vaNaI- ‘sahjaanand’ jaI´

h^UM svatM~ inaScala inaYkama¸ &ata dRYTa Aatma rama.

maO vah hUM jaao hO Bagavaana¸ jaao maOM hUM vah hO Bagavaana..

Antr yahI }prI jaana¸ vao ivaraga maOM raga ivatana.1.

mama sva$p hO isawsamaana¸ Aimat Sai> sauK &ana inaQaana ..

ikntu AaSa vaSa Kaoyaa &ana banaa¸ iBaKarI inapT Ajaana.2.

sauK duK data kao[- na Aana¸ maaoh raga hI duK kI Kana.

inajakao inaja prkao pr jaana¸ ifr duKka naihM laoSa inadana.3.

ijana iSava [-Svar ba`(a rama¸ ivaYNau bauw hir ijanako naama.

raga %yaaga phuMcaUM inaja Qaama¸ Aakulata ka ifr @yaa kama.4.

haota svayaM jagat pirNaama¸ maOM jaga ka krta @yaa kama.

dUr hTa pr-kRt pirNaama¸ ‘&ayak Baava’ laKU^M AiBarama.5.

sahjaanand’ jaI ko ]dGaaoYa “ maO vah hUM jaao hO Bagavaana¸ jaao maOM hUM vah hO Bagavaana.Antr yahI }prI jaana¸ vao ivaraga maOM raga ivatana”Aqaa-ta manauYya svayaM Bagavaana ko samaana hO Aaor manauYya AaOr Bagavaana maoM kovala [tnaa hI AMtr hOM ik Bagavaana ka mana AaOr Aa%maa AakaSa kI trh ivaSaala AaOr Sauw hO AaOr manauYya mana AaOr Aa%maa pRqvaI kI trh BaaOitk t%vaao sao dbaa pDa hOM Aqaa-t\ Bagavaana saBaI BaaOitk t%vaao ko Aak-YaNa sao ivamau> hOM AaOr manauYya BaaOitk d`vyaao kI sauKaoM kI AaSaaAao sao pIiDt hOM. eosao vaO&ainak Qama- jaao maanava kao Bagavaana tulya maanata hO eosao Qama- ko mahamaM~ Namaaokar kI pirBaaYaa kovala ko praoxa Apraoxa maoM “saBaI Airhntao¸ isawao,¸ Aacaayaao-¸ ]paQyaayaao¸ saaQau santao tqaa saccao Qama- p`caarkao palakao p`saarkao kao ibanaa iksaI Qama-¸ vaga- AaOr bagaOr p`laaoBana ko ilae ivaSauw p`Naama namaskar nahI hao saktI. ivaYaya Ait gahna AaOr gaMBaIr hOM AaOr ]prao> tqyaao ko AaQaar pr Namaaokar mahaamaM~ ko saUxma ivaSlaoYaNa sao jaao tqya ]Barkr saamanao Aayao hoM vah Pa`aicana tqaa AaQauinak iva&ana ko rhsya ]jaagar krtI hO.saxaop maoM:

Namaaokar mahamaM~ Sabd rMga p`kaSa Sai> ka ek ]ccatma iva&ana hO Sabd ek bahut hI svayaM mao ek AdBaut Sai> ka s~aot hO. ivaVa vaairiQa [ithasa r%na Da0 jyaoait p`saad jaOna Wara p`oiYat saica~ Ba>amar “mahamaM~ Namaaokar” ko baIjaaxar kI vyaa#yaa inamnailaiKt hOM :

dovanaagarI ilaip maoM ijatnaoM baIjaaxar hO.]na sabakI QvainayaaoM ka ]dgama Namaaokar hO,.

svar svatM~ hO [saIilae tao Sai> $p hO vyaMjana baaoyao gayao Sai> maoM baIja saar hO.

BasmaIBaUt yahI krta hO saBaI pap mala. [saka BaI hO tk- yau> vaO&ainak karNa.

haotI hO ]pnna Qanaa%mak AaOr ?Naa%mak. Wnd Sai>yaa krto hI [saka ]ccaarNa.

ivaVut Sai> p`kT haotI hO jyaaoitmayaI tba. caotna maoM icanagaarI jaOsa cama%kar lao.

kma- klaMk jalaa dotI hO vah icanagaarI. jaao i~yaaoga pUva-k jaIvana mao yah ]tar lao.

Aqaa-t\ ivaVa vaairiQa Da0 jyaoait p`saad jaOna Wara p`oiYat saica~ Ba>ambar ko Anausaar dovanaagarI kI saba QvainayaaM Namaaokar mahamaM~ sao ]dgama\ haotI hOM AaOr [na Qvainayaao sao Ganaa%mak AaOr ?Naa%mak icaMgaarI samaana ivaVut ]%pnna hao saaQak ko saBaI pap mala AaOr WMd naYT kr dotI hOM. “mahamaM~ Namaaokar” Sabdao kI vyaa#yaa sao spYT hao jaatI hO caMUik “Namaao” ko sMaiQa ivacCod maoM Na † ma † Aao ko Saaibdk Aqaao- ko ivaYaya mao Saas~Iya ]llaoK hO ik

Na\ vyaMjana A [svar] = “Na” baIjaaxar maM~baIja

NaBa baIjaao mao yahI mau#ya hO, Sai> p`dayak svayaM p`Saant.

QvaMsak baIjaao ka ]%padk, mahaSaUnya evaM ekant..

ma vyaMjana] A svar = “ma” baIjaaxar maM~ baIja

laaOikk evaM prlaaOikkI saflatae [sasao imalatI.

yah baIjaxar isaiw p`data, saMtit kI kilayMaa iKlatI..

Aao laxmaI paoYak, maayaa baIjak, sauYzu vastue^M kro p`dana.

Anau svarant ka sahyaaogaI hO, kma- inaja-ra hotu p`Qaana..

At: “mahamaM~ Namaaokar” ka “Namaao” Sabd manauYya SarIr ko sahsa~a caË kao jaagaRt krnao kI AdBaut xamata rKta hO. jaao “mahamaM~ Namaaokar” Sabdao kI vyaa#yaa sao spYT BaI spYT hao jaatI hO caMUik “Namaao” ko sMaiQa ivacCod maoM Na ma Aao ko Saaibdk Aqaao- ko ivaYaya mao Saas~Iya ]llaoK hO ik

¤vyaMjana¥ + A ¤svar¥ Ä “k” baIjaaxar ¤maM~¹baIja¥

Baaoga AaOr ]pBaaoga jauTavaO¸ saaQaO yahI kama pu$Yaaqa-.

yahI p`Baavak Sai> baIja hOM¸ saMtitdayak vaNa- yaqaaqa-..

¤vyaMjana¥ † A ¤svar¥ Ä “K” baIjaaxar ¤maM~¹baIja¥

]ccaaTna baIjaao ka data¸ yah Aakasa baIja hO ek.

ikntu ABaava kayaao- ko iht¸ klpvaRxa sama hOM yah naok..

¤vyaMjana¥ † A ¤svar¥ Ä “ga” baIjaaxar ¤maM~¹baIja¥

PaRqk pRqk yaid krnaa caahao¸ tao [saka ]paaoga krao.

Pa`Nava aaOr maaa baIjaao ka¸ pr [sasao saMyaaoga krao..

¤vyaMjana¥ † A ¤svar¥ Ä “Ga” baIjaaxar ¤maM~¹baIja¥

yah stmBak baIja ivaGna ka¸ maarNa krnao vaalaa hOM.

sammaaohk baIjaao ka data¸ raok imaTanao vaalaa hOM..

¤vyaMjana¥ † A ¤svar¥ Ä “DM” baIjaaxar ¤maM~¹baIja¥

svar sao imalakr fla dota hOM¸ krta hO irpuAao ka naaSa.

yah ivaQvaMsak baIja janak hO¸ saBaI maatRkaAaoM maoM Kasa..

¤vyaMjana¥ † A ¤svar¥ Ä “ca” baIjaaxar ¤maM~¹baIja¥

]ccaaTna baIjaaoM ka data¸ KMD Sai> batlaata hOM.

AMgahIna hOM svayaM svaraoM pr¸ Apnaa fla idKlaata hOM..

¤vyaMjana¥ † A ¤svar¥ Ä “C” baIjaaxar ¤maM~¹baIja¥

Cayaa saUcak banQana kark¸ maayaa ka sahyaaogaI hOM.

jala baIjaaoM ka janak yahI hO¸ maRdula kaya- kla BaaogaI hOM..

¤vyaMjana¥ † A ¤svar¥ Ä “ja” baIjaaxar ¤maM~¹baIja¥

AaiQa vyaaiQa ka ]pSama krko¸ saaQaO saro kaya- navaIna.

yah AakYa-k baIja janak hOM¸ Sai> baZanao maoM tllaIna..

¤vyaMjana¥ † A ¤svar¥ Ä “Ja” baIjaaxar ¤maM~¹baIja¥

[sa pr rof lagaa daogao tao¸ AaiQa vyaaiQa hao jaaya samaaPt.

EaI baIjaaoM ka janak yahI hOM¸ Sai> [saI sao haotI p`aPt..

¤vyaMjana¥ † A ¤svar¥ Ä “Ha\” baIjaaxar ¤maM~¹baIja¥

yahI janak hO maaoh baIja ka¸ stmBana ka maayaa ka.

yahI saaQanaa ka AvaraoQak¸ baIjaBaUt hOM kayaa ka..

T\ ¤vyaMjana¥ † A ¤svar¥ Ä “T” baIjaaxar ¤maM~¹baIja¥

Aigna baIja hOM At: Aigna sao¸ sambainQat hOM ijatnao kaya-.

[sako ]ccaarNa sao pavak¸ jaldI bauJatI hOM Ainavaaya-..

z\ ¤vyaMjana¥ † A ¤svar¥ Ä “z” baIjaaxar ¤maM~¹baIja¥

ASauBa kaya- ka saUcak hOM yah¸ maMjaula kaya- na saflaIBaUt.

Saaint BaMga kr $dna macaata¸ kizna kaya- kao krO p`saUt..

D\ ¤vyaMjana¥ † A ¤svar¥ Ä “D” baIjaaxar ¤maM~¹baIja¥

Saasana dovaI kI Sai> kao¸ yahI faoDnao vaalaa hOM.

inamna kaoiT kI kaya- isaiw kao¸ yahI jaaoDnao vaalaa hOM..

jaD kI ik`yaa saaQanaa hOM yah¸ haoM KaoTo Aacaar ivacaar.

pMca t%va ko BaaOitk saMMyaaogaao ka krta hOM ivastar

Z\ ¤vyaMjana¥ † A ¤svar¥ Ä “Z” baIjaaxar ¤maM~¹baIja¥

yah inaiScat hOM maayaa baIjak¸ evaM maarNa baIja p`Qaana.

Saaint ivaraoQaI maUla man~ hOM¸ Sai> baZanao maoM balavaana..

Na\ ¤vyaMjana¥ † A ¤svar¥ Ä “Na” baIjaaxar ¤maM~baIja¥

naBa baIjaao mao yahI mau#ya hO Sai> p`dayak svayaM p`Saant.

QvaMsak baIjaao ka ]%padk, mahaSaUnya evaM ekant..

t\ ¤vyaMjana¥ † A ¤svar¥ Ä “t” baIjaaxar ¤maM~¹baIja¥

AakYa-k krvaanao vaalaa¸ saihi%yak kayaao- maoM isaw.

AaivaYkark yahI sai> ka¸ sarsvatI ka $p p`isaw..

qa\ ¤vyaMjana¥ † A ¤svar¥ Ä “qa” baIjaaxar ¤maM~¹baIja¥

maMgala kark laxmaI baIjaaoM ka¸ bana jaata sahyaaogaI.

Agar svaraoM sao imala jaayao tao¸ maaohkta jaaga`t haogaI..

d\ ¤vyaMjana¥ † A ¤svar¥ Ä “d” baIjaaxar ¤maM~¹baIja¥

Aa%maSai> kao donao vaalaa¸ vaSaIkrNa yah baIja p`Qaana.

kma- naaSa maoM ]pyaaogaI hOM¸ krO Qama- Aadana p`dana..

Qa\ ¤vyaMjana¥ † A ¤svar¥ Ä “Qa” baIjaaxar ¤maM~¹baIja¥

Qama- saaQanao maoM AcaUk hOM¸ EaIM @laIM krta QaarNa.

ima~ samaana sahayak hOM yah¸ maayaa baIjaao ka karNa..

na\ ¤vyaMjana¥ † A ¤svar¥ Ä “na” baIjaaxar ¤maM~¹baIja¥

Aa%ma isaiw ka saUcak hOM yah¸ vaair t%va rcanao vaalaa.

Aa%ma inayanta vaRiT saRiYT maoM¸ ek maa~ nacanao vaalaa..

p\ ¤vyaMjana¥ † A ¤svar¥ Ä “p” baIjaaxar ¤maM~¹baIja¥

prmaatma kao idKlaata hOM¸ ivaVmaana [samaoM jala t%va.

saBaI kayaao- maoM rhta hOM¸ [saka Apnaa Alaga mah%va..

f\ ¤vyaMjana¥ † A ¤svar¥ Ä “f” baIjaaxar ¤maM~¹baIja¥

vaayau AaOr jala t%va yau> hOM¸ baDo kaya- kr dota isaw.

svar kao jaaoDao rof lagaa dao¸ hao p`QvaMsak yahI p`isaw..

[sako saaqa Agar fT\ baaolaao¸ tao ]ccaaTna hao jaayagaa.

kizna kaya- BaI safla krogaa¸ ivaGna Samana hao jaayagaa..

ba\ ¤vyaMjana¥ † A ¤svar¥ Ä “ba” baIjaaxar ¤maM~¹baIja¥

Anausvaar [sako mastk pr Aakr ivaGna ivanaaSa krO.

svayaM saflata ka saUcak bana¸ sabakao Apnaa dasa krO..

Ba\ ¤vyaMjana¥ † A ¤svar¥ Ä “Ba” baIjaaxar ¤maM~¹baIja¥

maark evaM ]ccaaTk hOM¸ saai%vak kaya- inaraoQak hOM.

klyaaNaaoM sao dUr saaQanaa¸ laxmaI baIja inaraoQak hOM..

ma\ ¤vyaMjana¥ † A ¤svar¥ Ä “ma” baIjaaxar ¤maM~¹baIja¥

laaOikk evaM prlaaOikkI saflatae [sasao imalatI.

yah baIjaxar isaiw p`data, saMtit kI kilayMaa iKlatI..

ya\ ¤vyaMjana¥ † A ¤svar¥ Ä “ya” baIjaaxar ¤maM~¹baIja¥

ima~ imalana maoM¸ [YT p`aiPt maoM¸ yah baIjaaxar ]pyaaogaI.

Qyaana saaQanaa maoM sahkarI¸ saai%vakta [sasao haogaI..

r\ ¤vyaMjana¥ † A ¤svar¥ Ä “r” baIjaaxar ¤maM~¹baIja¥

Aigna baIja yah kaya- p`saaQak¸ Sai> sada donao vaalaa.

ijatnao BaI p`mauK baIja yah¸ ]na sabakao jaananao vaalaa..

la\ ¤vyaMjana¥ † A ¤svar¥ Ä “la” baIjaaxar ¤maM~¹baIja¥

laxmaI laavao¸ maMgala gaavao¸ EaIM baIja ka sahkarI.

laaBa kravao¸ sauK phuMcaavao¸ prma sagaao~I ]pkarI..

va\ ¤vyaMjana¥ † A ¤svar¥ Ä “va” baIjaaxar ¤maM~¹baIja¥

BaUt ipSaaicana Saikna¸ Daikna sabakao dUr Bagaata hOM.

h\ r\ evaM Anausvaar sao imala jaadU saa idKlaata hOM..

laaOikk [cCa pUrI krta¸ saba ivapityaa†M dota raok.

maMgala saaQak saarsvat hOM¸ AakiYa-t haota saba laaok..

Sa\ ¤vyaMjana¥ † A ¤svar¥ Ä “Sa” baIjaaxar ¤maM~¹baIja¥

Saaint imalaa krtI hOM [sasao¸ ikntu inarqa-k hOM yah baIja.

svayaM ]poxaa Qama-yau> hoM¸ Ait saaQaarNa yah naacaIja..

Ya\ ¤vyaMjana¥ † A ¤svar¥ Ä “Ya” baIjaaxar ¤maM~¹baIja¥

Aa)ana baIjaaoM ka data¸ hOM jala pavak stmBak.

Aa%maaonnait sao SaUnya BayaMkr¸ $d` baIja ka ]%padk..

raOd` AaOr vaIBa%sa rsaaoM maoM BaI p`yau> yah haota hOM.

Qvaina saapoxa ga`hNa krta hOM¸ saMyaaogaI sauK baaota hOM.

sa\ ¤vyaMjana¥ † A ¤svar¥ Ä “sa” baIjaaxar ¤maM~¹baIja¥

sava- samaIiht saaQak hOM yah¸ saba baIjaao maoM Ait ]pyau>.

Saaint p`data kamaao%padk¸ paOiYTk kayaao- hotu p`yau>..

&anaavarNaI AaOr dSa-naavarNaI kma- hTata hOM.

@laIM baIja ka sahyaaogaI yah¸ Aa%ma p`kT idKata hOM..

h\ ¤vyaMjana¥ † A ¤svar¥ Ä “h” baIjaaxar ¤maM~¹baIja¥

maMgala kayaao- ka ]%padk¸ paOiYTk sauK santana kro.

hOM svatn~ pr sahyaaogaaqaI-¸ laxmaI p`caur p`dana kro..

Anausvaar yaid [sa pr haovao¸ tao ifr [saI baIja kI jaap.

Nava t%vaaoM sao imalakr Qaaota¸ pap AaOr kmaao- ko Saap..

Aao laxmaI paoYak, maayaa baIjak, sauYzu vastueM kro p`dana.

Anau svarant ka sahyaaogaI hO, kma- inaja-ra hotu p`Qaana..

“mahamaM~ Namaaokar” ka “Namaao” Sabd manauYya SarIr ko sahs~a caË kao jaagaRt krnao kI AdBaut xamata rKta hO. [sa BaaMit “Namaao” mahamaM~ ivaSauw AakaSaIya dOivak Sai>yaao kao jaagaRt kr hmaoM p`caur iriw isaiw p`data hOM. prntu “Namaao” mahamaM~ sao iksaI BaI p`kar kI saMasaairk sauKao kI kamanaa inarqa-k hOM¸ @yaaoik “Namaao” jyaaoit-mayaI ivaVut Sai> icanagaarI jaOsaa cama%karI hOM ijasako vaO&ainak AaQaar hOM.

SarIr AaOr mana maoM Anaokanaok d`vya xamatae caËao¸ ga`inqayaaoM¸ Baod AaOr ]pi%yakaAao ko $p maoM ivaVmaana hOM¸ ]namaoM eosaI saamaqya- ivaVmaana hOM ijanhoM jagaayaa jaa sako tao vyai> kao AiWtIya evaM AlaaOikk ivaSaoYatae p`aPt hao saktI hOM. saaQanaa ka pirNaama isaiw hOM.yah isaiwyaa^M BaaOitk p`itBaa AaOr Aai%mak idvyata ko $p maoM ijana saaQanaa AaQaarao ko saharoM ivakisat haotI hOM¸ ]namaoM jap kao p`qama sqaana idyaa gayaa hOM.

mauK kao AignacaË kha gayaa hO. maaoTo Aqaao- maoM ]sakI saMgait jazraigna sao imalaa[- jaa saktI hOM. maMdaigna¸ tIva`aigna ka vaNa-na mau^Mh sao laokr AamaaSaya Aan~ saMsqaana tk ivastRt xao~ maoM fOlaI hu[- pacana ga`inqayaaoM kI inaiYËyata saiËyata ka pircaya donao ko $p maoM hI ikyaa jaata hOM. mau^Mh cabaata hOM AaaOr pcaanao ka p`aqaimak kaya- Apnao gah\var maoM pUra krta hOM. Aagao calakr Aahar kI pacana iËyaa Ananya $paoM maoM ivakisat haotI jaatI hOM.

AignacaË kI¸ mauK maoM Avaisqat ]Ymaa kI sqaUla cacaa- hI pavana p`iËyaa ko $p maoM kI jaa saktI hOM. vastut: ]sa saMsqaana kao ya&aigna ka idvyakuND kh sakto hOM¸ ijasasao pacana hI nahIM¸ vaak\Sai> ka BaI ]dBava\ haota hOM. mauK ka AignacaË sqaUla $p sao pacana ka¸ saUxma $p maoM ]ccaarNa ka AaOr karNa $p maMo caotnaa%mak idvya p`vaah ]%pnna krnao ka kaya- krta hOM. ]sako tInaaoM kaya- ek sao baZkr ek hOM. pacana AaOr ]ccaarNa kI mah

rMga ba`(aND kI Aa%maa hO Sabd ]sakI Sai> hO. manauYya SarIr ka }prI Baaga “sahs~ar caË” ivaSauw AakaSaIya t%va hO ijasamao saBaI Sabdao rMgaao AaOr tMrga ko gauNa Sai> samaaiht hO. “Namaao” Sabd AakaSa sao p`kaiSat evamaM saMcaairt haota hO ijasasao saaQak kao Ad\Baut sahja dOivak Sai> p`aPt haotI hO.

]prao> tqyaao sao yah p`maaiNat haota hO ik trMga rMga Sai>yaao sao Aaotp`aot “mahamaM~ Namaaokar” ek Sabd AdBaut klyaaNakarI iva&ana hO ijasakI Anant gauNaao AaOr Sai>yaao ko baaroM maoM Aaja doSa ivadoSa maoM ivaiBanna Kaoja hao rhI hOM.

yaha^M yah ]llaoKnaIya hO jaOna Qama- maoM Mman~aoM kI p`acaIna eva MivaSaala prmpra hOM.man~klp¸ p`itYzaklp¸ cak`oSvarIklp¸ jvaalaamaailanaIklp¸ pd\maavatIklp¸ saUirman~klp¸ vaagvaaidnaIklp EaIivaVaklp vaw-maanaivaVaklp¸ raogaaphairNaIklp Aaid Anaok klp ga`nqa hOM. yao saBaI man~ evaM tn~¸ p`Qaana ga`nqa hOM. [saI EaKlaa maoM hjaarao vaYa- pUva- jaOna Qama-acaayaao- nao rMgaao AaOr trMgaao ka maM~ tM~ evama ivaQaana iva&aana ivakisat ikyaa jaao mahamaM~ Namaaokar Ba@tamar s~aot isaw cak` ivaQaana Aaid naamaao sao Aaja p`isaw hO. [sa klyaaNakarI iva&ana kI ivaSaoYataeMo hOM :

Aaid Anaaid Namaaokar mahamaM~ ko paMca pdIya 35 ivaSauw dovanaagarI ilaip ko jaOivak Axar hO. [na 35 AxarIya jaOivak Qvaina ko rMga¸ trMga AaOr p`kaSa kI }jaa- manauYya SarIr mao isqat Sai> ca`kao kao sahja jaagaRt kr mana maistYk SarIr kao trMgaatIt Avasqaa p`dana krnao kI AdBaut\ xamata hOM. yaha^M yah ]llaoKnaIya hOM ik trMgaatIt Avasqaa ka Aqa- hO “manauYya mana maistYk SarIr kI vah Avasqaa hOM ijasamaoM manauYya mana maistYk SarIr rMga¸ trMga p`kaSa sao caotna hao svarMga svaBaava maoM sauKavasqaa maoM isqat hao jaata hOM yah manauYya jaIvana kI savaao-tma sauK kI isqait hOM jaao kovala Namaaokar mahamaM~ ko AxaraoM Wara hI saMBava hO @yaaoMik Namaaokar mahamaM~ ko paMca pdao maoM 35 jaOivak Axar ivaSauw Sabd rMga p`kaSa iva&ana kI ivaSaoYa kRit hO AaOr [sako p`%yaok Axar maoM dova%va Sai>yaa inaiht hOM. Namaaokar mahamaM~ ko paMca pdIya 35 jaOivak Axar ivaSauw rMga¸ trMga p`kaSa ka AmaRt p`a$p hOM [sailae kivayaaoM ko Baava hOM ik Axar ko AmaRt p`saad maoM baMaTo. mahakiva EaI yaaaogaond` idvaakr jaI kI saundr kivata hO :

Axar ko AmaRt kao

Axar ko AmaRt kao pakr¸ baaMTao ]sao p`kaSa mao.

PaSau pxaI BaI iSaixat haoMvao¸ yah icaMtna hao pasa maoM..

iSaxaa ]%sava kI p`BaavanaaM haotI rho jagat maoM.

SaaKa SaaKa hrI BarI hao¸ &anaklp t$ sat maoM..

JaUz imaTo¸ sa%yata Aayao¸ Axaya AimaT ivakasa maoM.

Axar ko AmaRt kao pakr¸ baaMTao ]sao p`kaSa mao..

Namaaokar mahamaM~ ko paMca pdIya 35 jaOivak Axar ko ivaYaya maoM Saas`~Iya ]llaoMK hO ik Bagavaana ko samavaSarNa sao iKrtI inarxarI “mahamaM~ Namaaokar” idvyaQvaina iBanna iBanna EaaotaAaMo kao ]nakI iBanna iBanna BaaYaaAao maoM saunaa[- dotI hO. Aqaa-t\ p`%yaok jaIva ko kana maoM yah Qvaina ]nakI ApnaI BaaYaa maoM hI saunaa[- pDtI hO AaOr sahja saBaI raoga Saaok hr icaryaaOvana sauK evama trMgaatIt Avasqaa p`data hO. [saI ko Anausaar Ba>ambar s~aot ko 34vaoM Slaaok maoM ]dQaRt hOM ik

svagaa-pvaga-­ gama­maaga-­ ivamaaga- NaoYT :

sawma-­t%va­kqanaOk­pTuis~alaao@yaa:.

idvya: QvainaBa-vait to ivaSadaqa-­sava-­

BaaYaa­svaBaava­pirNaama­gauNaO:­p`yaaojya.

Aqaa-t\ Bagavaana ko samavaSarNa sao iKrtI inarxarI idvyaQvaina “mahamaM~ Namaaokar” ka yah mahana AitSaya hOM ik yah sao tInaao laaokao kIo klyaaNakark Qvaina Qvaina iBanna iBanna EaaotaAaMo kao ]nakI iBanna iBanna BaaYaaAao maoM saunaa[- dotI hO.Aqaa-t\ p`%yaok jaIva ko kana maoM yah Qvaina ]nakI ApnaI BaaYaa maoM hI saunaa[- pDtI hO. [sa Baa^Mit “mahamaM~ Namaaokar” idvya Qvaina Aaopao$Yaoya hO Aaopao$Yaoya ka Aqa- hO¸ jaao vyai> Wara inaima-t na hao¸ svayaM saRiYT maoM Aist%va rKta hao. ]sao jaanaa tao gayaa hao prntu banaayaa nahIM gayaa hao. jaao iksaI doSa ka ]%padna nahIM bailk saRYTI maoM svayaM SaaSvat hao,. eosaI idvya Qvaina inaScaya hI Namaao AirhMtaNaM hO

jaOna Qama- kI vaO&ainakta ka ek mah%vapUNa- tqya yah hO ik jaOna Qama- ko p`isaw isaw cak` ivaQaana ko pdao kI saM#yaa k`maSa: 8 16 32 64 128 256 hO. isaw cak` ivaQaana ko pdao kI k`maSa ;saM#yaa 8 16 32 64 128 256 \rMga Sabd Sai> ka AdBaut klyaaNak iva&aana hO ijasako saMbaQa maoM p`isaw hO ik [sa ivaQaana ko ivaiQavat paz sao manauYya mana maistYk SarIr rMgaatIt Avasqaa kI AaOr Aga`sar haota hO. SarIr ko saBaI raoga Saaok dUr haoto hOM. satI maOnaa saundrI nao Apnao pit EaIpala ka kuYT raoga [sa ivaQaana sao hI dUr ikyaa.

Aacaaya- maanatMuga ricat Ba@tamar s~aot ko ivaiQavat saaQanaa sao manauYya mana maistYk SarIr ko saBaI @laoSa xaya hao saaQak kao AdBaut dOivak Sai>yaao kI p`aiPt haotI hMO. [na dOivak Sai>yaaoM kao 64 iriw isaiwyaaM^ ko naama sao jaanaa jaata hO. 64 iriw isaiwyaaM^ kI AnauBaUityaaoM ko saixaPt ]llaoK Agalao AQyaayaaoM maoM idyao gayao hMO .

]prao> ivaYama isqait maoM samaya kI maaMga hO ik p`acaIna yauga ko maM~ iva&ana ko sava-Eaoztma janajana ihtoYaI Sabd Sai> ko AiQapit “Namaaokar mahamaM~” pr ek isahaMvalaaokna ikyaa jaaya “Namaaokar mahamaM~” jaOna Qama- ko maUla mahamaM~ hO. jaOna Qama- AihMsaa prmaao Qama- jaIvamaa~ ko p`it p`oma dyaa¸ k$Naa tqaa vaItragata ko ilae p`isaw hO [sa jana jana ihtOYaI jaOna Qama- ko maUla mahamaM~ “Namaaokar mahamaM~” kI paOraiNakta ko ivaYaya maoM ivaWanaao ko mat hO ik :

Anaaid maUla man~aoyaM sava- ivaGna ivanaaSana:. maMgalaoYau ca savao-Yau p`qamaM maMgalaM mat:.

Aqaa-t : Anaaid Namaaokar mahamaM~ saaMsaairk saBaI ivaGnaao kao sahja ivanaaSa krnao ka iva&ana hO¸ [sailae hI yah maUla maM~ saBaI maaMgailak kayaao- maoM p`qama sqaana pata hO. maMgala Sabd ka saMiQa ivacCod hO mana †gala = maMgala. mana Aqaa-t jaao sadOva duK sauK AnauBaUityaaMo maoM ilaPt hO¸ tqaa jaao sadOva du:KaoM ka karNa hO † gala jaao mana kI du:K sauK AnauBaUityaa kao sahja galaayao. vah Sabd maMgala hO. mahamaM~ Namaaokar eosao 35 maaMgailak AxaraoM kI AdBaut maanava klyaaNak sarMcanaa hO jaao manuaYya mana maistYk SarIr ko saBaI @laoSaao kao sahja ivanaaSa kr sauK SaaMit p`data AdBaut Sai>¸ sampnnata dayak hO.

mahamMa~ Namaaokar jaOna Qama- ka paOraiNakta maM~ hO AaOr jaOna Qama- ko saBaI isawant vaO&ainak hO : ]dahrNat :

· Namaaokar mahamaM~ idvya Qvaina hO.

· Namaaokar mahamaM~ rMga trMga AaOr p`kaSa ka p`a$p hOM.

· rMga trMga p`kaSa hI jaIvana hO.

· rMga ba`(aND kI sava-vyaaPt¸ sava-saamaqa-¸ sava-BaaOma Sai> hO.

· rMga tMrga AaOr p`kaSa sauK SaaMit sampnnata Vaotk hMO.

· rMga trMga AaOr p`kaSa dOivak Sai> sva$pa hOM.

· rMga tMrga AaOr p`kaSa ka Aapsa maoM ATUT saMbaQa hO.

· rMga ba`(aND kI Aa%maa hO.

· Namaaokar mahamaM~ rMgamaya p`Naayaama ka iva&ana hO.

· p`Naayaama manauYya jaIvana ko dao svaasa ko sauK ka AaQaar hO. .

· Namaaokar mahamaM~ ANauSai> ka ivaSauw iva&ana hO.

Namaaokar mahamaM~ jaOnaQama- ko maUla mahamaM~ rMga tMrga AaOr p`kaSa ka ek ivaSauw maanava klyaaNakarI iva&ana hO.rMga tMrga AaOr p`kaSa ka iva&ana bahut gahna AaOr rhsyamaya hO. [sailae hI rMgaao SabdaoM Sai>yaaoM ka Anuapma klyaaNakarI iva&ana “Namaaokar mahamaM~” kI paOraiNakta ko ivaYaya maMo ivaWanaao ko mat hO ik Aaja sao 700 800 saala phlao laoKna klaa nahI qaI [sailae ga`Mqa AaOr Saas~ nahIM qaoM [sailae Anuapma klyaaNakarI iva&ana gau$ iSaYya prmpra ko Wara saBaI &ana iva&ana ek saMtit sao dUsarI saMtit kao hMstatirt haoto rha hO. [sailae mahamaM~ Namaaokar ka sava-p`qama ]llaoK YaTKNDagama\ ga`nqa: ko maMgalaacarNaM maoM imalata hOM. yah man~ ‘YaT\ KNDagama’ ko p`qama KND jaIva KMD ko p`armBa maoM Aacaaya- puYpdMt Wara maMgalaacarNa $p maoM AMikt hOM ijasa pr Qavalaa TIka ko rcaiyata Aacaaya- vaIrsaona nao [sao prmpra p`aPt maMgala paz isaw ikyaa hOM. jaao ivaSauw p`akt BaaYaa maoM hOM

Aacaaya- iSava kaoiT kRt ‘BagavatI AaraQanaa’ kI TIka ko Anausaar yah man~ WadSaaMga rcaiyata gaNaQar kRt hOM. [sa maanyata ko AaQaar pr mahavaIr ko gaNaQar gaaOtma ko samaya AaOr kt-R%va ko saaqa mahaman~ kao jaaoDa gayaa hOM. gaaOtma gaNaQar ka samaya 600 [-0 pU0 ka hO. “Namaaokar mahamaM~” kI p`acaInata ]dgama\ Kaoja ko Anausaar maharajaa Karvaola tqaa kilaMga kI gaufaAaoM maoM mahamaM~ ko dao pd TMikt hOM “Namaao AirhMtaNaM¸ Namaao isawM “ [sasao BaI rcaiyata AaOr samaya ka pta nahIM lagata hOM. Karvaola ka samaya [-0 pU0 iWtIya SatI ka hOM. iSalaalaoK ka samaya 152 [-0 pU0 hOM.

“Aacaaya- Bad`baahu ko Anausaar naMdI AaOr Anauyaaoga War kao jaanakr tqaa pMcamaMgala kao namaskar kr saU~ ka p`armBa ikyaa jaata hOM saMBava hOM [saIilae Anaok Aagama saU~aoM ko p`armBa maoM pMca namaskar mahamaM~ ilaKnao kI pwit p`cailat hu[-. ijanaBad`gaNaI EamaNa nao ]saI AaQaar pr namaskar mahamaM~ kao sava-Eautantga-t batlaayaa.

ijanaBad`gaNaI EamaNa ko Anausaar pMca namaskar krnao pr hI Aacaaya- saamaaiyak AaOr k`maSa: SaoYa EauityaaoM kao pZato qao. P`aarmBa maoM namaskar man~ ka paz donao AaOr ]sako baad AavaSyak ka paz donao kI pwit qaI. namaskar man~ kao jaOsao saamaaiyak ka AMga batayaa gayaa¸ vaOsao iksaI Anya Aagama ka AMga nahIM batayaa gayaa hOM. [sa dRiYT sao namaskar maha man~ ka maUlas~aot saamaiyak AQyayana hI isaw haota hOM. AavaSyak yaa saamaiyak AQyayana ko kta- yaid gaaOtma gaNaQar kao maanaa jaae tao pMca namaskar mahamaM~ ko kta- BaI gaaOtma gaNaQar hI zhrto hOM.”

“ivagat Za[- hjaar vaYaao- sao [sao laokr ivapula saih%ya p`kaSa maoM Aayaa hOM¸ ijasakI jaanakarI janasaaQaarNa kao tao @yaa¸ ivaWanaaoM kao BaI pUrI trh nahIM hOM” [sa mat sao BaI yahI &at haota hOM ik mahaman~ pr lagaBaga Za[- hjaar vaYaao- sao ivapula saaih%ya p`kaiSat huAa¸ prntu [sakI janma itiqa Aaor janak ko ivaYaya maoM yah mat BaI maaOna hOM. [samaoM p`kantr sao man~ kao Anaaid maanaa gayaa hOM.

pM0 naomaIcandjaI jyaaoitYaacaaya- nao ApnaI p`isaw pustk ‘maMgala man~ Namaaokar : ek Anauicantna’ maoM “mahamaM~ Namaaokar” ko Anaaid%va saaid%va pr ivacaar ikyaa hOM.]nako Anausaar ‘Namaaokar maM~ Anaaid hOM. p`%yaok klp kala maoM haonao vaalao tIqa-Mkrao ko gaNaQaraoM ko Wara [sako SabdaoM ka ina$pNa ikyaa jaata rha hOM. pMca prmaoYzI Anaaid hOM AaOr [nakao smarNa krnao vaalao jaIva BaI Anaaid hOM¸ At: yah man~ BaI gau$ prmpra sao Anaaidkala sao p`itpaidt haota calaa Aa rha hOM. Aa%maa ko samaana yah Anaaid AaOr AivanaSvar hOM.p`%yaok klpkala maoM haonao vaalao tIqa-MkraoM Wara [saka p`vacana samaaosarNa maoM haota Aayaa hOM.”

]> samast ivavaocana sao yah tqya ]Bar kr Aata hOM ik yah pMca namaskar mahaman~ Anaaid hOM. p`%yaok tIqa-Mkr Apnao yauga maoM [sa man~ ko Aqa- ka ivavaocana krto rho hOM Aaor ifr ]nako gaNaQar yaa gaNaQaraoM Wara ]sako SabdaoM ka ivavaocana haota rha hOM. tIqa-kraoM ko samavaSarNa sao iKrtI inarxarI idvyaQvaina ko ivaYaya maoM Aacaaya- maanatuMga nao Ba>aMbar s~aot maoM inamna\ Sabdao sao ]llaoK ikyaa hO.

Namaao AirhMtaNaM kI Sai> Pa`maaNa jaananao hotu “Na”]sako Anausvaar ko saaqa ]ccaarNa kIijae. ifr AnauBava kIijae ik vah Aapkao ikQar lao jaa rha hOM. AapkI naaiBa sao ek Qvaina ]ztI hOM vah Aapkao b`a( rnQ`a kI Aaor yaa maUlaaQaar kI Aaor yaa Anaaht kI Aaor yaa naaiBa kI Aaor lao jaa rhI hOM. [sasao pta calata hOM ik “Na” AaOr “ma” khto hI hmaara ivasaja-na hao jaata hOM¸ hma iksaI maoM laIna haonao lagato hOM. @yaMaoik ‘Na’ nahIM Aqaa-t\ AsvaIkRit yaa %yaaga caotnaa ka Vaotk hOM AaOr [sako ³Na´ ko saaqa hI hma [sa %yaaga caotnaa sao Bar jaato hOM. AaOr pUra ‘Namaao’ baaolato hI hmaara samast AMhkar ivasaija-t hao jaata hOM. hma hlko inaiva-kar haokr AakaSa kI Aaor ]zto hOM.

Na AaOr ma ko imalana sao vahI isqait haotI hOM jaao Aigna AaOr jala ko imaEaNa sao haotI hOM. Aigna ko sampk- sao jala vaaYp bana jaata hOM AaOr jala¸ vaaYp maoM pirvait-t hao ]Qva-gaamaI hao jaata hO.jala AaOr Aigna ko sampk- sao banaa vaaYp ka rMga ivaSauw Svaot haota hO. Namaao’ baaolato hI hmaara samast AMhkar ivasaija-t hao jaata hOM. hma vaaYp kI Baa^tI hlko inaiva-kar hao AakaSa kI Aaor ]zto hOM.

Anaaid kala sao jaOna Qama- ko p`aya saaQau sant tqaa ivaWvaana gaNa jaIva maa~ ka AMhkar ivasaija-t kr vaaYp kI Baa^tI hlko inaiva-kar banaanao hotu sava-p`qama Namaaokar mahamaM~ ]ccarNa krnao pr hI jana saaQaarNa kao saMbaaoiQat krto rho hO. dova dSa-na koM p`armBa maoM BaI naao baar namaskar man~ ka paz pZnao kI pwit hO. Namaaokar mahamaM~ vaO&ainak ivaSalaoYaNa ko Anausaar Aaja ko samaya maoM Aacaaya- EaI ivaVa naMd jaI maharaja ka Eawa ivanaya maud`a ka iva&ainak Namaaokar mahamaM~ sasvar ]ccaarNa inaScaya hI ivaSauw Namaaokar mahamaM~ kI saccaI Aa%maa ko Anau$p kr rho hO.[sailae maharaja EaI ka yah Eawa ivanaya maud`amaya vaO&ainak Namaaokar mahamaM~ sasvar ]ccaarNa EaaotaAaOM ko sahja hI saBaI kayaa @laoSa hr kr EaaotaAaOM kao ina%ya p`itidna nava caotnaa p`dana krta hO. yah camtkar hmanao svayaM prKa hO.

Namaaokar mahamaM~ ko saaqa saaqa ! mahamaM~ ka ivaSlaoYaNa BaI Ainavaaya- hO @yaaoMik Aaja vaOidk saMskRit ko mahamaM~ ! ko saaqa AaOr namaao AirhMtaNaM “! Namaao AirhMtaaNaM” kI gaU^ja Gar va byaapairk p`itYzanaao sao ]z rhI hO.jana saaQaarNa Namaao namaao ! ko Baod iva&ana sao AnaiBa& Anjaana hO. AaOr mahamaM~ ko p`it EaWa ivanaya tqaa Sauwta ka ABaava hO AaOr mahamaM~ ! tqaa Namaao kao gaanao ko $p maoM gaayaa jaa rha hO. ijasasao mahamaM~ Namaaokar kI gairmaa mahanata, tqaa ]pyaaoigataa pr Aaxaop laga rho hOM . jana saaQaarNa [sako klyaaNakarI iva&ana ko laaBa sao vaMicat hOM [sailae yah AavaSayak hO ik mahamaM~ ka ivaSauW &ana jana saaQaarNa kao ]plabQa krayaa jaaya ijasasao jaIva maa~ laaBaaivant hao sako. [sa Baavanaa sao vaOidk saMskRit ko mahamaM~ ! ik ivaSaw ivaSlaoYaNa saxaop maoM p`stut hO :

“!” pMca prmaoYzI “pRqvaI¸ jala¸ Aigna vaayau AaOr AakaSa t%va” ka p`tIk hO AaOr p`Nava baIjaaxar hOM “!” maM~ vaOidk saMskRit ka AcaUk maM~ hO AaOr saBaI maM~ao mao “!” Sabd ka p`yaaoga haota hO @Myaaoik ! pa^ca t%va saar gaiBa-t hO [sailae hI saMsaar mao jaha^M BaI pMca prmaoYzI dOivak Sai>yaaoM sao sauK sampit AaOr saflata kI kamanaa kI jaatI hO vaha^M “!” mahamaM~ kI pUjaa saaQanaa Ainavaaya- hO. Aqaa-t saMsaar ko saBaI BaOaitk sauK mahamaM~ “!” Wara hI p`aPt haoto hO. saMsaar mao p`aya: saBaI Qama- “!” sao p`oirt hO¸ Allaah¸ AaoMkar¸ AamaIna saBaI maM~ “!” Sai> ko AnaupUrk Sabd hO.

! kar kao ba`( kha jaata hO. vah prmaa%maa ka svayaM isaw naama hOM. yaaoga ivaVa ko Aacaaya- samaaiQa Avasqaa maoM phu^Mca kr jaba ba`( ka saaxaa%kar krto hOM¸ tao ]nhoM p`kRit ko ]cca Antrala maoM ! Qvaina haotI hu[- pirlaixat haotI hOM. jaOsao GaiDyaala ko caaoT maar donao sao vah bahut dor tk JanaJanaatI rhtI hOM [saI p`kar baar baar ek hI kmpna ]nhoM saunaa[- dotI hOM. yah naad ‘!’ Qvaina sao imalata jaulata haota hOM AaOr ]sao ! Sabd kha hOM.

“!” Sabd ba`( $p sao banata hO. [sa Sabd ko kmpna saIQao calakr daihnaI Aaor mauD jaato hOM. Sabd Apnao kond` kI QaurI pr BaI GaUmata hO¸ [sa p`kar vah caarao trf GaUmata rhta hOM.[sa Ba`maNa¸ kmpna¸ gait AaOr maaoD ko AaQaar pr svaistk !kar ka $p hOM.! kar kao p`Nava BaI khto hOM. yah saba man~ao ka saotu hOM¸ @yaaoik “!” sao samast Sabd AaOr man~ banato hOM.

AaoMkar ibandu saMyau>M Qyaayaint yaaoigana:. kamadM maaoxadM caOva¸AaoMkaraya namaao nama:

yaaogaI pu$Ya Anausvaar yau> AaoMkar ka sada Qyaana krto hOM Anausvaar yau> AaoMkar samast saMsaairk kamanaaAaoM kao pUit- krnao vaalaa maaoxa sauK p`data hO [sailae sava- p`qama vandnaIya hO.

pRqvaI¸ jala¸ Aigna tqaa vaayau t%va ANauAao sao banaa yah manuaYya SarIr mahamaM~ “!” sao saMcaairt haota hO. jabaik Namaao Sabd ! Sabd sao sava-qaa iBanna AaOr ivaSaoYa hO. “Namaaokar mahamaM~” maM~ iva&ana ka rhsyamaya iva&ana hO. ! Sabd jaha^ Baaoitk tyaaoM kao caotna krnao kI AdBaut iva&ana hO. Namaao Sabd saMsaar ko pa^Mca t%vaaoM sao pro AMtirxa maoM isqat ga`hao tqaa manauYya SarIr maoM ivaVmaana Sai> ca`k`ao kao caotna kr jaIva maa~ ko kayaa @laoSa sao maui> p`data hO. [sa mah%vapUNa- tqya kao BaaOitk iva&ana ko maUlaBaUt inayamaaoM sao BaI samaJaa jaa sakta hO.

BaaOitk iva&ana ko Anausaar manauYya SarIr 600 Arba ANauAao “kaoiSakaAao” ko yaaoga kI AdBaut sarMcanaa hO AaOr [na saBaI ANauAao kI ivaSaoYata hO ik p`%yaok ANua svayaM maMo saUxma baM`*aaND hO. ba`M(aND rcanaa ko samaana hI p`%yaok ANau mao 2 t%vaao ka AdBaut saMyaaoga hO. p`%yaok ANua ko 10 vaoM Baaga BaaOitk t%va jaD t%vaao sao pirpuNa- hMO tao ]prI 90 p`itSat Baaga AakaSa caotna gauNaao sao pUirt hO.yah zIk ]saI Baa^tI hO jaOsao ik BaU maMDla sao 90 p`itSat gauNaa AMtirxa tva hO. vaO&ainak BaaYaa mao BaaOitk t%va kao “saa[TaoPlaajamaa” tqaa AMtirxa t%va kao “nyaUikilayasa” naama sao jaanaa jaata hO¸ ijanakI ivaSaoYatae hO :

Aacaaya- Qama- BaUYaNa maharaja ko jaOnadSa-na Saas~ ko Anausaar “mahamaM~ Namaaokar” ko 68 baIjaaxar hOM. ijasamaoM 23 vyaaoma¸ 8 jala¸ 11 BaUima¸ 6 Aigna AaOr 20 vaayau baIja hOM.68 baIjaaxar ivaSauw saaQanaa sao manauYya SarIr maoM AakaSaIya Sai>yaa jaagaRt haokr manauYya SarIr kao Bagavaana tulya banaatI hOM.

mahamMa~ Namaaokar BaartIya saMskRit kI Anaupma kRit hO. At: [samaoM manauYya jaIvana ko saccao sauKao ka p`aNaayaama iva&ana samaaiht hOM. hmanao Namaaokar mahamaM~ ko ]dGaaoYa sao saaQak svamaova hI pUrk kMuBak rocak kI ik`yaa haonao ka AnauBava ikyaa hO. ivaiQavat Namaaokar mahamaM~ ko ]dGaaoYa sao pUrk kMuBak rocak kI ik`yaa svat: AaOr ina-ivakar hao jaatI hO AaOr hmanao yah AnauBava ikyaa hO ik saat SauiwyaaoM “xao~ Sauiw¸ kala Sauiw¸ Aasana Sauiw¸ mana Sauiw¸ vacana Sauiw¸ kaya Sauiw tqaa Baava Sauiw samaot maM~ saaQanaa sao saaQak Pa`aNa maya Aanandmaya SarIr kI AnauBauit krta hO AaOr Pa`aNamaya Aanandmaya SarIr kI sauK kI vyaa#yaa Sabdao sao nahI kI jaa saktI AaOr p`Naayaama kI mah%vata ]pyaaoigata ko ivaYaya maoM Saas~ aoM ko ]llaoK hOM Namaao ArhMtaNaM kI Qvaina trMga sao hma maoM AaQyaai%mak inama-lata AatI hOM¸ SvaotaBaa sao hma Bar ]zto hOM¸ kma-Sa~u vaga- pr ivajayaI hao jaato hOM¸ AmaRt t%va hmaaro BaItr p`vaoSa krnao lagata hOM. @yaaoik Namaao ArhMtaNaM kI SvaotaBaa Qvaina trMga maoM saBaI kailamaaAaoM kao xaya krnao kI Sai> hO. sMaxaop maoM:

A Avyaya¸ vyaapk Aa%maa kI ivaSauWta ka saUcak¸ Sauw¹vaRw &ana $p¸ p`aNabaIja ka janak. ]ccaarNa sqaana : kNz. t%va : vaayau¸ saUya-¹¹ ga`h. vaNa- : svaNa-. Aakar : ivaSaala ]> AivanaSvarta¸ gauNaa%makta¸ vyaapkta Aaid t%va main~t Airhnt pdvatI- Aakar maoM hOM. ivaSauw paz Aqavaa jaap sao ]> Sai>yaaoM evaM gauNaaoM kI p`aiPt haotI hOM

r Sai> kond`¸ kaya- saaqak¸ samast p`Qaana baIjaaoM ka janak¸ Sai> ka p`sfaoTk.

[- ]ccaarNa sqaana : maUQaa- AmaRt kond`. t%va : Aigna. Sai> : ga%yaqa-k¸ laxmaI p`aiPt. ]ccaarNa sqaana : talau. t%va : Aigna.

h Saaint¸ puiYTdayak¸ maMgalaIk kayaao- maoM sahayak¸ ]%padk¸ laxmaI ]%pit maoM sahayak. ]ccaarNa sqaana : kNz. t%va : AakaSa t%vayau>.

t AakYa- baIja¸ savaa-qa-k isaiwdayak Sai> ka AaivaYkark¸ saarsvat baIja yau>.

]ccaarNa sqaana : dnt. t%va : vaayau.

Na pItvaNa-¸ sauKdayak¸ prma kuNDlaI yau> Sai> ka sfaoTk¸ QvaMsak baIjaaoM ka janak¸ Saaint saUcak. ]ccaarNa sqaana :maUQaa-. t%va : AakaSa.

Namaao AirhMtaNaM pd kI jaao Sai>¸ t%va AaOr Qvaina trMga ko AaQaar pr ivaSalaoYaNa p`stut ikyaa¸ gayaa hOM ]samaoM yah isaw haota hOM ik kovala ‘Namaao’ pd maoM AakaSa baIjaaoM kI p`Qaanata¸ Saaint p`dayaI Sai>¸ isaiw Sai>¸ laOikk prlaaOikk isaiwyaao kI Sai> tqaa santana¹p`aiPt maoM sahayak haonao ka AdBaut\ gauNa hOM. Qvaina trMga tao ]> gauNaao kao maUQaa- sao ]ccaairt haonao ko karNa AmaRtmaya kr dotI hOM. Na kar tao AmaRtmaya QvainatrMga yau> hOM hI¸ saaqa hI ‘maao’ maoM AaoYz Qvaina trMga ko karNa ‘Nakr’ Qvaina ka AmaRt p`Baava sqaa[- hao jaata hOM. Namaao Qvaina maoM Sabd ba`( kI pUNa- yaqaa-t gauNa ivaVmaana hOM. Sabd ba`(¸ AmaRt vaYaI- haota hOM.

AirhMtaNaM A†ir†hM†ta†NaM pd ko saBaI maatRka vaNa- k`maSa: AivanaSvar¹¹vyaapk¹¹&ana$p Sai>maya¹¹ga%yaqa-k¸ puiYTdayak¸ lxmaI janak¸ t%vaao kI gairmaa sao yau> hOM. Qvaina trMga ko str pr ‘A’ Qvaina kNz sao ]d\BaUt haokr ‘ir’ sao maUQaa-vatI- AmaRtt%va p`aPt kr ‘h’ ko Wara puna: kNzsqa haota hOM. AaOr ‘ta’ Wara vaayaut%va AaOr dnt sqala kao GaortI hu[- Antt: ‘NaM’ ko ]ccaarNa ko saaqa puna: maUQaa- AmaRt maoM p`vaoSa kr jaatI hOM. spYT hOM ik ‘Namaao AirhMtaNaM’ pd Qvaina ko str pr Ba> yaa pazk maoM Sai>¸ isaiw evaM AmaRt t%va ³Aa%maa kI Amarta´ ka Anaupma saMcaar krta hOM. Ba> Apar Svaot AaBaa maNDla sao pirvyaaPt hao jaata hOM. ]sao Apnao [d- igad- sava-~ ek inarBa`¸ SvaotaBaa ko dSa-na haonao lagato hOM. vah ApnaI Aa%maa maoM Airhnt ka saaxaa%kar krnao kI isqait maoM Aa jaata hOM. ]saka BaItr baahr kao[- Sa~u nahIM rh jaata hOM. vah Ajaat Sa~u hao jaata hOM. yah Qvaina trMga ka sfaoTa%mak p`Baava hI hOM. ]prao> saBaI gauNa Sau@la laoSyaa ko hOM. Sau@la laoSyaa ka rMga Svaot hOM. ijasakI ivaSaoYatae^ hOM :

Sau@la laoSyaa :

ragaWoYa ivainamau>ao: Saaok inad`a ivavaija-t:.

Para%maBaava sapnna: Sau@la laoSyaa yautaonar:

Sau@la Svaot rMga AMtrMga maoM svacC inama-la Aanand ka vaatavarNa fOlaanao vaalaa Saaint p`dana krnao vaalaa, tqaa saBaI kayaa @laoSaao ivaGnaao ka sahja ivanaaSak hO.

Namaao isawaNaM

Namaao isawaNaM : Namaao isawaNaM pd ko ]ccaarNa sao hma svaNa-maya kosairyaa laala rMga sao Bar jaato hOM. Namaao isawaNaM Qvaina maoM saUya- kI laala riSma eoSvaya- AaOr Sai>¸ vaIya-¸ Aaoja¸ ]%saah¸ rMga $p laavaNyata ]%saah¸ ]maMga¸ vaMSavaRiw¸ Sas~&ana¸ ivajaya p`data hOM.

Sa Namaao AirhMtaNaM pd ko ]ccaarNa ko pScaat\ Ba> yaa pazk maoM pyaa-Pt saamqaya- inama-lata ka saMcaar hao jaanao ko pSacaat vah isawaNaM kI ‘isa’ vaNa- maatRka ]ccaarNa sao [cCapUit-¸ paOiYTkta AaOr AavarNa naasak Sai>yaaoM ka saMcaar haota hOM. yah dn%ya Qvaina hOM.

samast caka`o kao par krtI hu[- yah Qvaina jaba mauK ivavar sao p`kT haogaI Aaht naad ka $p QaarNa krtI hOM. tba Ad\Baut saaQaka ko AaBaa maMNDla r> rMga sao iGar jaata hOM.

‘wM’ yah saMyau> maatRka BaI dn%ya trMgamaya hOM. At: ]> Aaht Qvaina trMga AitSaya Sai>SaalaI p`Baava ]%pnna krtI hOM. jala t%va tqaa BaUima t%vaaoM kI p`Qaanata ko karNa isqarta maoM vaRiw haotI hO. catuvaga- fla p`aiPt ka yaaoga haota hO.

NaM Qvaina tao pUNa-t: spYT hOM ik vah maUQaa- sqaanaIya AaOr AmaRtmayaI tqaa AmaRtvaiYa-NaI hOM. Namaao isawaNaM ko Wara kma-naaSa ka yaaoga banata hOM vah laaokaotr haota hOM. jyaaoM hI vah naad ³isawa´ ‘NaM’ Qvaina ka spSa- krta hOM [samaoM Sabdba`( kI AmaRtmayata Bar jaatI hOM. Ba>gaNa kovala ‘Namaao isawaNaM’ pd ka BaI jap yaa sasvar paz kr AmaRtmayata sahja p`aPt krto hOM.

Namaao AirhMtaNaM pd kI isaiw yaa ]plaibQa kaya- maoM yaaogaa%mak hao At: Namaao isawaNaM pd pUNa-ta kao Qvainat krta hOM.

[sako saaqa saaqa maanava s)dya AaOr maistYk spYTta AaOr ivaSalaoYaNa ApnaI samata maoM jaananaa samaJanaa caahta hOM At: vah Apnao sahjaIvaI Aacaayaao-¸ ]paQyaayaaoM AaOr saaQauAaoM kI mahanata kao namana krta hOM AaOr ApnaI AakaMxaa kI pUit- krta hOM. ]prao> saBaI gauNa pdma laoSyaa sao p`oirt hOM. pdma\ laoSyaa laala rMga sao Aaot p`aot hOM ijasakI ivaSaoYatae hOM :

pdma laoSyaa

dqaaSaIla¸ sada %yaagaI dovatava-ntspr :.

sauicaBaUt sadanand pQamalaoSyayautaonar:..

pdma\ laoSyaa laala rMga ]%saah¸ ]maMga p`oma kaomala¸ dyaalau sadOva p`sannata saaOBaagyaSaalaI tqaa k`aoQa maana maayaa laaoBa¸ Aa%maa prmaa%maa ko t%va &ana Sauwta ka p`tIk hOM.

Acharya VidyasagarjiMaharaja

Namaao Aa[iryaaNaM

Namaao Aa[iryaaNaM : Namaao Aa[iryaaNaM PaMca namaskar man~ maoM Aacaaya- prmaoYzI ka maQyavatI- sqaana hOM. Aacaaya- prmaoYzI mauina saMGa ko p`mauK Saasta evaM cair~¹AacarNa ko p`Saasta haoto hOM. yao Saas~ao ko &ata AaOr svayaM prma saMyamaI evaM

va`tI haoto hOM. yah vaNa- maatRka pUva-vatI-¸ kIit- sfaoiTka evaM saaz yaaojana pya-nt Aakarv-atI hOM. vaayau t%va ko samaana Aasfailat hOM¸ saUya- ga`hvatI hOM. Qvaina trMga ko str pr pItvaNa-vatI¸ sada Sai>mayaI¸ Aigna t%va kzMsqaa hOM. kMz Qvaina maoM ]> saBaI gauNa Baasvairt haoto hOM.

[- kuMDlaI sadRSa Aakar yau>¸ pItvaNa-vatI¸ sada Sai>mayaI¸ Aigna t%va yau> evaM saUya-ga`h QaairNaI ‘[’ vaNa- maatRka hOM. Qvaina trMga ko str pr talausqaanavatI- hOM.

‘ir’ maatRka ka ivaSalaoYaNa ‘ArhMtaNaM’ ko saaqa hao cauka hOM. [saI p`kar ‘Aa’ evaM ‘NaM’ maatRkaAaoM ka BaI ivavaocana hao cauka hOM. yahaM Qyaatvya yah hOM ik ‘ir’ evaM ‘NaM’ [na maUQaa- sqaanaIya QvainayaaoM ko karNa AmaRt t%va kI p`Qaanata hao jaatI hOM.

Aa At: ‘Aa’ tqaa ‘[’ kNz\ya evaM talavya QvainayaaM A%yaaiQak Sai>SaailanaI evaM gauNaQaairNaI hao jaatI hOM. Aa[iryaaNaM pd kI Aaht Qvaina str pr evaM Anaaht str pr p`Kr mah

Airhnt evaM isaw prmaoYzI tao dova prmaoYzI hOM. Aacaaya- prmaoYzI gauNa AaOr BaivaYyat\ kI saMBaavanaa sao dova hOM¸ prntu vyavahart: vao ABaI saMsaarI hI hOM. Aacaaya- prmaoYzI kI p`mauKta saMsaar maoM rhto hue vyavahairk dRiYT ko saaqa saBaI kao maaoxamaaga- maoM p`vaRt krnao kI rhtI hOM. vyavahar AaOr p`yaaogamaya jaIvana pr Aacaaya- prmaoYzI ka bala rhta hOM. Qvaina AaQaar pr BaI yahI tqya p`kT haota hOM.]prao> saBaI gauNa pIt laoSyaa sao Aaot p`aot hOM saMxaop maoM

pIt laoSyaa :

p`bauw: k$Naayau@t kayaa-kaya- ivacaark :.

laaBaa laaBao sadapaIt: pItlaoSyaayautao nar:..

PaIlao rMga kI AaBaa vaalaa saai%vak p`bauw k$Naayau> trajaU kI Baa^Mit sva va pr daonaaoM ko p`it samaana dRiYTkaoNa samast p`aNaIyaaoM ka ]war krnao vaalaa k$Naa ko saagar mahapu$Ya haoto hOM.

Ba> kao Bagavaana sao kuC yaacanaa nahI krnaI caaihyao.Aro ² ijasa Bai> ko maaQyama sao maui> ka saama`ajya imala sakta hOM ]sasao saMsaar kI tucC vastu maaMgakr Bai> kao @yaaoM dUiYat krto hao.

Namaao ]vajJaayaaNaM

Namaao ]vajJaayaaNaM ko ]ccaarNa sao hma AakaSa ko naIlao rMga sao Aaot p`aot hao jaato hOM @yaaoMik Namaao ]vajJaayaaNaM ko Axarao maoM SyaamavaNaI-¸ catuYkaoNaa%mak AakRityau>¸ vaayaut%vavaana\ talavya Qvaina trMgayau> dOivak Sai> ka saMyaaoga hOM. saMxaop maoM :

] ]ccaaTna baIjaaoM ka maUla¸ Ad\Baut Sai>SaalaI¸ pIt campk vaNaI-¸ catu-vaga- flap`d¸ BaUima t%va yau>¸ saUya-ga`hI maatRka Sai> ko saaqa saaqa ]ccaarNa ko samaya Svaasa naailaka Wara jaaor sao Qa@ka donao pr maark Sai> ka sfaoTk. ]ccaarNa Qvaina trMga ko AaQaar pr AaoYz Qvaina yau>.

va pItvaNaI-¸ kuMDlaI Aakar vaalaa¸ raogahta-¸ tlat%va yau>¸ baaQaa naaSak¸ isaiwdayak¸ Anausvaad ko sahyaaoga sao laaOikk kamanaaAao ka pUrk . Qvaina ko str pr talavya.

jJaa Qvaina kI dRiYT sao daonaao vaNa- ca vagaI- hOM At: talavya hOM. laala vaNaI- hOM¸ jala t%va yau> hOM¸ EaI baIjaaoM ko janak hOM. naUtna kayaao- maoM isaiw¸ AaiQa vyaaiQa naaSak.

yaa SyaamavaNaI-¸ catuYkaoNaa%mak AakRityau>¸ vaayaut%vavaana\ talavya Qvaina trMgayau> ima~ p`aiPt maoM sahayak ABaIYT vastu kI p`aiPt maoM sahyaaogaI hirt vaNa-.

NaM¹maatRka kI vyaa#aa phlao hI kI jaa caukI hOM.

[sa pd kI AiQakaMSa maatRkaeM talavya hOM. AaOr Antt: maUQaa-sqaanaIya ‘NaM’ Qvaina trMga sao jauDkr ]samaoM laIna haotI hOM. ]paQyaaya prmaoYzI ka vaNa- hra hOM jaoa jaIvana maoM &anaa%mak hrIityaa AaOr ABaIYz vastuAaoM ka ]plabQa krta hOM. maUQaa-¹AmaRtaSayaI Qvaina trMga kao ]%pnna krko samaga` jaIvana ka AmaRt klp banaatI hOM.

BaUima¸ jala AaOr vaayau t%va hI hrIityaa ko maUla AaQaar hOM. [na t%vaoMa kI [sa pd maoM p`mauKta hOM. Qvanyaa%mak str pr yah pd A%yant Sai>SaalaI hOM. maistYk kI saik``yata¸ Sauwta AaOr p`Krta maoM yah pd Anaupma hOM.

]prao> saBaI gauNa naIla laoSyaa sao p`oirt hOM ijasaka rMga naIlaa hOM. [sakI ivaSaoYataae hOM:

naIla laoSyaa: Aalsyaao mandbauiwSca s~IlaUbQSca p`vacak :.

katrSca sada maanaI naila laoSyaaautaonar :..

naIlaI AaBaa ko ivaYaya maoM jaOnaacaayaao- ka mat hOM ik naIlaI AaBaa vaalao vyai> svaaqaI- mandbauiw kYaayaI¸ BaaogaI Apnao kayaao- kao baZanao hotu inarMtr p`ya%naSaIla haoto hOM. Sauw SabdaoM maoM 20 vaIM sadI ka maanava haoto hOM ]sao Apnao laxya ko Aitir> kuC Qyaana nahIM haota. ]saka laxya haota hOM ]Vma tqaa Baaoga.

Namaao laaoe savvasaahUNaM
Namaao laaoe savvasaahUNaM ko ]ccaarNa sao hma Syaama AaBaa sao pirPUirt hao jaato hOM. Namaao laaoe savvasaahUNa ko AxarIya Sai> maoM laala AaOr naIlao rMgaao kI dOivak Sai>yaa samaaiht hOM. Namaao laaoe savvasaahUNaM ka ]ccaarNa kma-zta AaOr saMGaYa-SaIlata ka Vaotk hOM. saMxaop maoM :
Namaao laaoe savvasaahUNaM : [sa pd ka Aqa- hOM laaok maoM ivaVmaana samastsaaQauAaoM kao namaskar hao. yah prma Apirga`hI AaOr saMsaar %yaaga ko ilae kRtsaMklp saaQauAaoM ka Aqaa-t\ ]namaoM ivaVmaana gauNaaoM ka namana hOM. saaQau pd sao hI mau> ka War Kulata hOM At: [sa gauNaa%mak pd kI vandnaa kI gayaI hOM. ‘Namaao’ pd kI vyaa#yaa AarmBa maoM hI kI jaa caukI hOM.

laao¹la\†AaoÄlaao. vaNa- maatRka Sai> ko AaQaar pr ‘la\’ EaI baIjaaoM maoM p`mauK¸ klyaaNakarI AaOr laxmaI p`aiPt maoM sahayak hOM. pItvaNaI-¸ iw mauMDlaI yau>¸ maInaraiSa¸ saaomaga`h yau> tqaa BaUt%va yau> hOM. [sakI Qvaina dn%ya hOM AaOr Aao ko sahyaaoga sao vah dn%yaaoYz hao jaatI hOM Aao maatRka ]data ka saUcak hOM¸ inaja-ra hotuk¸ rmaNaIya pdaqaao- kI saMyaaoijaka isaMh raiSa yau>¸ BaUima t%vavatI tqaa prma kuMDlaI Aakar kI maatRka hOM.

la ‘laao’ maatRka dn%yaaoYz Qvaina trMgaI haonao ko karNa kma-zta AaOr saMGaYa-SaIlata kao Qvainat krtI hOM. Antt: ivajayapva- kI saUicaka hOM. saaQau prmaoYzI BaI kma-maya kmaao- sao saMGaYa- ka jaIvana vyatIt krto hOM.

e ¹Svaot vaNa-¸ prma ³Aakar´¸ AirYT inavaark¸ vaayaut%va yau>¸ gaitsaUcak¸ inaScalata Vaotk talavya Qvaina yau>.

sa¹¹Saaintdata¸ Sai> kaya- saaQak¸ kma-xayakarI¸ kma-Nyata ka p`ork¸ SvaotvaNaI-¸ kuMDlaI~ya Aakarvaana¸ jalat%vayau> dntsqaanaIya.

va¹¹kuMDlaIvat Aakar¸ raogahta-¸ jala t%vayau>¸ isaiwdaak¸ saarsvat baIjayau>¸ BaUt ipSaaca va SaaiknaI Aaid kI baaQaa ka naaSak¸ stmBak¸talavya Qvainayau>. sayauM> Qvaina maatRka haonao ko karNa iWgauNa Sai>.

sa saa¹¹‘sa’ Qvaina ka ivavaocana ‘Namaao isawaNaM’ ko p`saMga maoM hao cauka hOM : doiKe.

hU¹¹‘sa’ Qvaina ka ivavaocana ‘Namaao AirhMtaNaM’ ko p`saMga maoM hao cauka hOM. doiKe.

NaM¹¹‘NaM’ Qvaina pUva- ivavaoicat hOM hI.

]prao> saBaI gauNa kRYNa laoSyaa sao Aaot p`aot hoM ijasaka rMga kalaa hOM ijasakI ivaSaoYatae hOM :

kRYNa laoSyaa : Aat-raod` sadakaoQaI ma%sarao Qama-vaija-t :.

inadyaI- vaOr saauvastao kRYna laoSyaayautaonar :..

kRYNa kalaa rMga kI AaBaa vaalao pu$Ya maanava k`aoQaI inad-yaI sadOva badlao kI Baavanaa sao Aaot p`aot Qama- ivapxaI AMhkarI dMBaI batayao gayao hOM. jaao raxasa kI EaoNaI maoM Aato hOM.

jaOna Qamaa-caayaao- nao rMga ko AaQaar pr jaao caairi~k ivaSaoYataeM vaNa-na kI hOM sava-qaa Qama- sao p`oirt hOM. [sa vagaI-krNa maoM rMgaao ka svaaBaaivak tqaa vyavahairk saMsaairk kayaao- gauNaaoM daoYaaoM ka vaNa-na nahIM ikyaa gayaa.rMgaao ka saMixaPt iva&aana inamnailaiKt hO.

· Namaao ArhMtaNaM : Namaao ArhMtaNaM ko Svaot rMga sao hmaaro mana maiYtk SarIr maoM AaQyaai%mak inama-lata AatI hOM¸ SvaotaBaa sao hma Bar ]zto hOM¸ kma-Sa~u vaga- pr ivajayaI hao jaato hOM¸ AmaRt t%va hmaaro BaItr p`vaoSa krnao lagata hOM @yaaoik Namaao ArhMtaNaM kI SvaotaBaa Qvaina trMga maoM saBaI kailamaaAaoM kao xaya krnao kI Sai> hO.

· Namaao isawaNa : Namaao isawaNaM sao ]%pnna huAa laala rMga eoSvaya- AaOr Sai>¸ vaIya-¸ Aaoja Baaoga¸ laalasaa¸ ]%saah¸ vaasanaa¸ rMga $p laavaNyata ]%saah¸ ]maMga¸ vaMSavaRiw¸ Sas~ &ana¸ ivajaya p`data hOM.

· Namaao Aa[iryaaNama : Namaao Aa[iryaaNama sao ]%pnna haota huAa pIlaa rMga pirp@vata¸ &ana gairmaa¸ baaOiwkta¸ yaaogyata¸ kma-inaYza¸ AlhDta¸ p`sannaicat ko ilae jaanaa jaata hOM.

· Namaao ]jjaaJaayaaNaM : Namaao ]jjaaJaayaaNaM sao inaklaa huAa naIlaa rMga svacCta¸ p`Baut%vata¸ kaya- xamata¸ inasvaaqa-ta sampnnata sa%yata sauK AaOr SaaMit ko gauNaao sao BarpUr hOM.[samao samaaiht hra rMga Aa%maivaSvaasa¸ sajagata¸ kma-SaIlata¸ saMGaYa-SaIlata¸ caMcalata¸ hasyaip`yata¸ Aadana p`dana¸ saik`yata gauNaao sao BarpUr hOM.

· Namaao laaoe savva saahUNaM : Namaao laaoe savva saahUNaM ko kalao rMga kI ]%pit ivaiBanna rMga jaOsao baOMganaI¸ naIlaa¸ laala¸ hra¸ pIlaa rMgaao ko prmaaNauAaoM ka ek ivaSaoYa Anaupat saMyaaogavaSa haota hOM. kalaa rMga nyaaya dMD saMihta k`Urta tqaa Qana ko svaamaI kubaor ka p`tIk hOM rMga pwit ko Anausaar kalaa rMga ]VmaI¸ tojasvaI¸ gahna¸ gaMBaIr nyaaya dMD saMihta gaMBaIrta¸ Aaoja ]VmaI Aaid gauNaao ka p`tIk hO.

manauYya SarIr saat rMgaao ka ek calata ifrta maMidr hOM. [sako rMgaao kI camak AaOr saud`Zta maoM manauYya jaIvana ko icar yaaOvana sauK tqaa samaRiw ko rhsya iCpo hOM.hmanao Namaaaokar mahamaM~ ko ivaiBanna Sai>yaoa ka manauYya jaIvana ko icar yaaOvana sauK tqaa maR%yau sao pUva- duKao ko sambanQa maoM \\\\\saUxma prIxaNa ikyaa AaOr p`maaiNat payaa ik Namaaaokar mahamaM~ kI rMga trMga AaOr p`kaSa Sai> sao saaQak kI Svaasa gahrI evama inayaMi~t hao jaatI hOM maistYk inayaimat hao jaata hOM AaOr QaDknao kma hao jaatI hOM AaOr hma prmasauKavasqaa “trMgaatIt Aa%maa” kI AiBavyai> AnauBava krnao lagato hOM.

Qvaina ka jaha^M Na maUlak Aqa- hOM vaha^M man~ ko ]ccaarNa straoM ka Qyaana rKkr hI ]saka pUra laaBa ilayaa jaa sakta hOM. man~ iva&ana maoM Ba> kI caotnaa AaOr man~aoccaar sao ]%pnna Qvaina trMga jaba inarntr GaiYa-t haoto hOM tao samast SarIr¸ mana AaOr p`aNaaoM maoM ek AdBaut kmpna haota hOM. QaIro QaIro [sa kmpna sao ek vaatavarNa man~mayata ka vaatavarNa inaima-t haota hOM AaOr Ba> ]samaoM pUNa-tyaa laIna hao jaata hOM. yah sampUNa-ta laIna Avasqaa p`aPt haonaa hI man~ saaQya haota hO.

“mahamaM~ Namaaokar” ka rMgaIya toja puMja sao jaba tk manauYya Aaotp`aot rhogaa ]tnao samaya tk BaUlaaok maoM rhto hue BaI manauYya kao ba`(laaok ko Aanand ka AnauBava haogaa. yah AnauBava [tnaa gaMBaIr hOM ik AagaamaI jaIvana maoM ba`a( AacarNaaoM maoM ]saka p`Baava pDo ibanaa nahIM rhta. ]samaoM saai%vak t%vaaoM kI maMgalamaya AiBavaRiw na hao eosaa hao nahIM sakta.

At: “mahamaM~ Namaaokar” kI NamaaO Sabd sarMcanaa maoM ba`(aND kI sava-vyaap sava-BaaOma sava-Sai>maana maUla Sabd Sai> ka sauMdrtma p`yaaoga hOM. Aqaa-t\ [sako p`%yaok Sabd AaOr pV maoM rMga Sabd trMga p`kaSa ka AdBaut\ samaayaaojana hOM.

[sa BaaMit “Namaao” mahamaM~ ivaSauw AakaSaIya dOivak Sai>yaao kao jaagaRt kr hmaoM p`caUr iriw isaiw p`data hOM. @yaaOMik manauYya SarIr AaOr mana maoM Anaok Anaok d`vya xamatae caËao¸ ga`inqayaaoM¸ Baod AaOr ]pi%yakaAao ko $p maoM ivaVmaana hOM¸ ]namaoM eosaI saamaqya- ivaVmaana hOM ijanhoM jagaayaa jaa sako tao vyai> kao AiWtIya evaM AlaaOikk ivaSaoYatae p`aPt hao saktI hOM. saaQanaa ka pirNaama isaiw hOM. yah isaiwyaa^M BaaOitk p`itBaa AaOr Aai%mak idvyata ko $p mao ijana saaQanaa AaQaarao ko saharoM ivakisat haotI hOM¸ ]namaoM jap kao p`qama sqaana idyaa gayaa hOM.

Aacaaya- Qama- BaUYaNa maharaja ko jaOnadSa-na Saas~ ko Anausaar “mahamaM~ Namaaokar” ko 68 baIjaaxar hOM. ijasamaoM 23 vyaaoma¸ 8 jala¸ 11 BaUima¸ 6 Aigna AaOr 20 vaayau baIja hOM.68 baIjaaxar ivaSauw saaQanaa sao manauYya SarIr maoM AakaSaIya Sai>yaa jaagaRt haokr manauYya SarIr kao Bagavaana tulya banaatI hOM. Namaao ArhMtaNaM kI Qvaina trMga sao jaIva maa~ ka mana maistYk SarIr hlka ]maMga Sai> sao AaOt p`aOt inama-la SvaotaBaa sao Bar jaata hO.Anaaid kala sao jaOna Qama- tko saBaI Qaaima-k ik`yaaAaoM maoM rMga iva&ana ka p`mauK sqaana hO. ]dahrNa ko ilae :

· jaOna Qama- Qvaja maoM pa^ca rMga p^ca prmaoYTI ko p`tIk hOM.

· mahamaM~ Namaaokar ko pa^ca Padao maoM paMca rMgaao ka pirpuNa- saamaMjasya hO.

· PaUjaa ko AYT d`bya jala candna Axat puYp naOvaoQa dIp QaUp fla AGa- ko p`vaaQaana maoM ivaSauw jaao Namaao kar mahamaM~ ko rMga iva&aana ko samaanau$p k`ma evama saMyaaojana hO.

· ivaSauw maanava raoga Saaok hta- jaOna mat ko Ba>amar s~aot r ko ]llaoK hOM AaOr r

· jaOna maindrao mao sqaaipt Savaot svaNa- cand` hrIt naIlaI pa^ca rMga Bagavaana p`itmaae jaOna Qama- ko rMga iva&ana kI Vaotk hO.

rMga trMga P`akaSa iva&ana AaQyaa%mavaad ka saar hO. [saka sava-EaoYz ]dahrNa Bagavaana baahubalaI mahamaistYkaiBaYaok 2006 sao p`maaiNat haota hO. Bagavaana baahubalaI mahamaistYkaiBaYaok 2006 ko SauBaavasar pr doSa ivadoSa ko santao ivaWvaanaao vaO&ainakao nao Bagavaana baahubalaI ibaMba AiBaYaok hotu rMga d`vyaaoM ka caunaava ikyaa ijasasao ibaMba kala idSaa ko p`Baava sao mau> Ajar Amar rho. yah hYa- ka ivaYaya hO ik ivaWanaao ka yah d`vya rMgaao ka caunaava Namaaokar mahamaM~ ko rMga iva&ana ka hI p`a$p hO. ]dahrNat:

Bagavaana baahubalaI ibamba kala idSaa ko p`Baava sao mau> Ajar Amar rKnao hotu ibaMba kao stUpa xa~ sao sauSaaoiBat ikyaa gayaa.

Bagavaana baahubalaI maistYkaiBaYaok 2006 Namaaokar mahamaM~ ko p`akRitk rMga sayaaojana ko Anau$p ikyaa gayaa.

Namaaokar mahamaM~ ka p`qama pd: Namaao ArhMtaNaM ko Svaot rMga ka Vaotk hO Svaot rMga sao hmaaro mana maiYtk SarIr maoM AaQyaai%mak inama-lata AatI hOM¸ SvaotaBaa sao hma Bar ]zto hOM¸ kma-Sa~u vaga- pr ivajayaI hao jaato hOM¸ AmaRt t%va hmaaro BaItr p`vaoSa krnao lagatI hO. [sailae Bagavaana baahubalaI maistYkaiBaYaok 2006 maoM sava- p`qama caavala caUr AiBaYaok ikyaa gayaa. [sako pScaat dugQa sao AiBaYaok ikyaa gayaa. caavala caUr tqaa dugQa kI SvaotaBaa sao Namaao ArhMtaNaM kI Qvaina trMga AaQyaai%mak inama-lata AmaRt t%va kI p`tIk hO. SvaotaBaa saBaI kailamaaAaoM kao xaya krnao kI Sai> hO. Bagavaana baahubalaI mahaiBaYaok maoM sava- p`qama caavala caUr tqaa dugQa AiBaYaok sao Bavya manamaaohk dRSya ]pisqat huvaa r

Namaao isawaNaM sao ]%pnna huAa laala rMga eoSvaya- AaOr Sai>¸ Aaoja Baaoga¸ laalasaa¸ ]%saah¸ rMga $p laavaNyata ]%saah¸ ]maMga¸ vaMSavaRiw¸ Sas~ &ana¸ ivajaya p`data hOM. iWitya carNa Bagavaana baahubalaI maistYkaiBaYaok laala caMdna sao ikyaa gayaa.

Namaao Aa[iryaaNama sao ]%pnna haota huAa pIlaa rMga pirp@vata¸ &ana gairmaa¸ baaOiwkta¸ yaaogyata¸ kma-inaYza¸ AlhDta¸ p`sannaicat ko ilae jaanaa jaata hOM [sailae tRtIya carNa maoM puYp AaOr kosar sao baahubalaI mahastaiBaYaok ikyaa gayaa.

Namaao ]vajJaayaaNaM sao ]%pnna haota huAa naIlaa rMga svacCta¸ p`Baut%vata¸ kaya- xamata¸ inasvaaqa-ta sampnnata sa%yata sauK AaOr SaaMit ko gauNaao sao BarpUr hOM.[samao samaaiht hra rMga Aa%maivaSvaasa¸ sajagata¸ kma-SaIlata¸ saMGaYa-SaIlata¸ caMcalata¸ hasyaip`yata¸ Aadana p`dana¸ saik`yata gauNaao sao BarpUr hOM [sailae catuqa- carNa maoM gannao ko rsa sao baahubalaI mahastaiBaYaok ikyaa gayaa.

Namaao laaoe savva saahUNaM ko kalao rMga kI ]%pit ivaiBanna rMga jaOsao baOMganaI¸ naIlaa¸ laala¸ hra¸ pIlaa rMgaao ko prmaaNauAaoM ka ek ivaSaoYa Anaupat saMyaaogavaSa haota hOM. kalaa rMga nyaaya dMD saMihta k`Urta tqaa Qana ko svaamaI kubaor ka p`tIk hOM rMga pwit ko Anausaar kalaa rMga ]VmaI¸ tojasvaI¸ gahna¸ gaMBaIr nyaaya dMD saMihta gaMBaIrta¸ Aaoja ]VmaI Aaid gauNaao ka p`tIk hO [sailae pMcama carNa mao AYT d`vyaao sao pirpUNa- jala sao baahubalaI mahastaiBaYaok ikyaa gayaa.

jaOna Qama- AaOr iriwy^aMa isaiw^yaMa

yah sava-maanya hO ik saMsaar ko saBaI AaQya%ma iva&ana “Qama-” maanava jaait ko mana maistYk SarIr kao svasqa evaM caotna krnao ko sahja sarla p`yaaogaa%mak &ana hO. [sailae hI saBaI Qamaao- kI pUjana Aca-na pwityaao maoM saBaI saMsaairk sauKaoM kI kamanaaAao kI jaatI hO¸ prntu jaOna Qama- ek eosaa vaO&ainak Qama- hO ijasakI pUjana Aca-na pwityaao maoM saMsaairk sauKaoM ka kao[ sqaana nahIM hOM¸ @yaaoMik jaOna Qama- ka maananaa hO ik manauYya AnaMt &ana¸ AnaMt dSa-na¸ AMnat $p¸ AMnat vaIya-¸AnaMt sauK sao pirpUNa- svayaM Bagavaana ko samaana BaUmaNDla pr calata ifrta maMidr hOM¸ AaOr saMsaar ko saBaI Qama-sqalaaoM maindrao pr ivaSauw p`tIka%mak &ana sva$pa ibaMba ijanhoM manauYya ko saaqa na kuC laonaa hOM AaOr na kuC donaa hOM yaha^M pr yah ]llaoKnaIya hOM ik saMsaar ko saBaI d`vya pdaqa- Aapsa maoM ek dUsaro sao na kuC laoto hOM AaOr na kuC doto hOM. [sailae yah vaO&ainak Qama- ina%ya p`itidna pUjana Aca-na ko Wara sva: SarIr maoM isqat Sai>yaaoM kao jagaanao kI p`ik`yaa ikyaa krta hO [sa ]d\doSya ko Anau$p hI jaOna Qama- kI ina%ya pUjana Aca-na svaist ivaQaana ka p`vaaQaana hOM. ijasamaoM manauYya SarIr maoM isqat Sai>yaao kao jaagaRt kr prma hYa- krnao hotu puYp xapot ikyao jaato hOM [na prma sauK p`data svaist ivaQaana ko Sabd hOM :

ina%yaap`kpadBaut kovalaaOGaa:¸ sfurnmana pya-ya SauwbaaoQaa.

idvyaavaiQa&ana balap`baaoQaa:¸ svaist iËyaasau prmaYa-yaao na..

kaoYzsqa¹QaanyaaopmamaokbaIjaMÊ saMiBa~ saMEaaotR¹pdanausaair.

catuiva-QaM bauiwbalaM dQaanaa:¸ svaist¹ik`yaasau: prmaYa-yaao na:..

saMspSa-naM saMEavaNaM ca dUradasvaadna¹Ga`aNa¹ivalaaoknaaina.

idvyaana\ mait&ana¹balaaWhMt: svaist ik`yaasau prmaYa-yaao na:..

p`&a¹p`Qaanaa: EamaNaa: samaRwa:¸ p`%yaokbauwa: dSasava-pUvaO-:.

p`vaaidnaao|YTaMga¹inaimat¹iva&a:¸ svaist ik`yaasau: prmaYa-yaao na:..

jaMGaa¹vai)¹EaoiNa¹flaaMbau¹tMtu¹p`saUna¹baIjaaMkur¹caar Na ah\vaa:.

naBaao|MgaNa¹svaOr¹ivahairNaSca¹svaist ik`yaasau: prmaYa-yaao na:..

AiNaimna dxaa: kuSalaa: maihimna¸ laiGaimna Sa@ta: kRitnaao gairimNa.

manaao¹vapuvaa-gbailanaSca ina%yaM¸ svaist ik`yaasau: prmaYa-yaao na:..

sakama$ip%va¹vaiSa%vamaOSyaM p`akamyamantiw-maqaaiPtmaaPta:.

tqaa|p`tIGaatgauNap`Qaanaa: svaist ik`yaasau prmaYa-yaao na:..

dIPtM ca tPtM ca tqaa mahaoga`M GaaorM tpao Gaaor prak`masqaa:.

ba`(aprM Gaaor gauNaaScarnt:¹svaist ik`yaasau: prmaYa-yaao na:..

AamaYa-¹savaaO-YaQayastqaaSaIiva-YaaivaYaa dRiYTivaYaaivaYaaSca.

saiKlla¹ivaD\jjala¹malaaOYaQaISaa: svaist ik`yaasau: prmaYa-yaao na:..

xaIrM sa`vaMtao|~ GaRtM sa`vaMt:¸ maQau sa`Mvatao|PyamaRtM DuvaMt:.

AxaINasaMvaasa¹mahanasaaSca svaist ik`yaasau: prmaYa-yaao na:..

]prao> PaUjana manauYya SarIr kI 64 iriw isaiwyaao kao jaagaRt krnao sao p`oirt hO. iriw isaiw ka Aqa- hO Aa%maa kI vah Sai> jaao saaQakao ko tp Sai> sao kmaao- kao xaya kr jana klyaaNa hotu svayaM p`kT haoM. iriw isaiw ka yah iva&ana bahut sahja AaOr sarla hO. saMxaop maoM:

1. kovala &ana bauiW i?iw : saBaI d`vyaao ko samast gauNa evaM pyaa-yao ek saaqa doKnao va jaana saknao kI Sai>.

2. mana:pya-ya &ana bauiW i?iw : AZa[- WIpao ko saba jaIvaao ko mana kI baat jaana saknao kI Sai>.

3. AvaiQa &ana bauiW i?iw, : d`vya xao~kala kI AvaiQa maoM ivaVmaana pdaqaao- kao jaana saknao kI Sai>.

4. kaoYzsqaQaanyaaopma bauiW ?iw, : ijasa p`kar BaMDar maoM hIra¸ pnnaa¸ puKraja` caa^MdI¸ saaonaa¸ Aaid pdaqa- jaha^M jaOsao rK ide jaavaoM bahut samaya baIt jaanao pr BaI vao jaOsao ko tOsao¸ kma na AiQak¸ ]saI sqaana pr rKo imalato hOM¸ ]saI p`kar isawant¸ nyaaya¸ vyaakrNaaid ko saU~¸ gaV¸ pV¸ ga`nqa ijasa p`kar pZo qao¸ saunao qao¸ pZayao Aqavaa manana ike qao bahut samaya baIt jaanao pr BaI yaid pUCa jaae tao na ek BaI Axar na GaT kr¸ na baZkr¸ na plaT kr¸ iBanna iBanna ga`nqaaoM kao saunaa sakoM.

5. ek baIja bauiW i?iw, : ga`Mqaao ko ek baIja ko Wara ]sako Anaok p`kar ko Aqaao- kao bata saknao kI Sai>.

6. saMiBanna saMEaaotR%va bauiW i?iw, : 12 yaaojana lambao 9 yaaojana caaODo xao~ maoM zhrnao vaalaI cakvatI- kI saonaa ko haqaI¸ GaaoDo¸ }^MT¸ baOla¸ pxaI¸ manauYya Aaid saBaI ko Axar Anaxar $p naanaa p`kar ko Sabdao kao ek saaqa saunakr Alaga Alaga saunaa saknao kI Sai>.

7. pdanausaairNaI bauiW i?iw, : ga`Mqa ko Aaid ko¸ maQya ko yaa Ant ko iksaI ek pd kao saunakr saMpUNa- ga`Mqa kao kh saknao kI Sai>.

8. dUrspSa-na bauiW i?iw, : idvya mait&ana ko bala sao saM#yaat\ yaaojana dUrvatI- pdaqa- ka spSa-na kr saknao kI Sai> jabaik saamaanya manauYya AiQaktma naaO yaaojana dUrI ko pdaqaao- ka spSa-na jaana sakta hOM.

9. dUr EavaNa bauiW i?iw, : idvya mait&ana ko bala sao saM#yaat\ yaaojana dUrvatI- Sabd sauna saknao kI Sai> jabaik saamaanya manauYya AiQaktma 12 yaaojana tk ko dUrvatI- Sabd sauna sakta hOM.

10. dUr - Aasvaadna bauiW i?iw : idvya mait&ana ko bala sao saM#yaat\ yaaojana dUr isqat pdaqaao- ko svaad jaana saknao kI Sai> jabaik saamaanya manauYya AiQaktma 9 yaaojana tk ko dUr isqat pdaqaao- ko rsa jaana sakta hOM.

11. dUr Ga`aNa bauiW i?iw, : idvya mait&ana ko bala sao saM#yaat\ yaaojana dUr isqat pdaqaao- kI gaMQa jaana saknao kI Sai> jabaik saamaanya manauYya AiQaktma 9 yaaojana tk ko dUr isqat pdaqaao- kI gaMQa lao sakta hOM.

12. dUr Avalaaokna bauiW i?iw, : idvya mait&ana ko bala sao laaKao yaaojana dUr isqat pdaqaao- kao doK saknao kI Sai> jabaik saamaanya manauYya AiQaktma 47263 yaaojana dUr isqat pdaqaao- kao doKa sakta hOM.

13. p`&a EamaNa%va bauiW i?iw, : pdaqaao- ko A%yaMt sauxma t%va ijanakao kovala evaM kovalaI hI bata sakto hOM¸ WadSaaMga¸ caaOdh pUva- pZo ibanaa hI batlaa saknao kI Sai>.

14. p`%yaok bauw bauiW i?iw, : Anya iksaI ko ]pdoSa ko ibanaa hI &ana¸ saMyama¸ va`taid ka ina$pNa kr saknao kI Sai>.

15. dSapUiva-%va bauiW i?iw, : dsa pUvaao- ko &ana ko fla sao Anaok mahaivaVao ko p`kT haonao pr BaI cair~ sao calaayamaana nahIM haonao kI Sai>.

16. catud-SapUiva-%va bauiW i?iw, : 14 pUvaao- ka saMpUNa- Eaut&ana QaarNanao kI Sai>.

17. p`vaaid%va bauiW i?iw, : xaud`vaadI tao @yaa¸ yaid [nd` BaI Saas~aqa- krnao Aae tao ]sao BaI ina$.

18. AYTaMga mahainaimai Antirxa¸ BaaOma¸ AMga¸ svar¸ vyaMjana¸ laxaNa¸ iCnna¸ svaPna [na Aaz mahainaimatao ko Aqa- jaana saknao kI Sai>.

19. jaMGaa caarNa i?Riw : pRqvaI sao 4 AMgaula }pr AakaSa maoM¸ jaMGaa kao ibanaa ]zayao saOkDao yaaojana gamana saknao kI Sai>.

20. vai) caarNa bauiW i?iw, : Aignakaiyak jaIvaao kI ivaraQanaa ikyao ibanaa Aigna iSaKa pr gamana saknao kI Sai>.

21. EaoNaI caarNa i?iw, : saba jaait ko jaIvaao kI rxaa krto hue pva-t EaoNaI pr gamana kr saknao kI Sai>.

22. fla caarNa i?iw, : iksaI BaI p`kar sao jaIvaao kI haina nahIM hao [sa hotu flaao pr cala saknao kI Sai>.

23. Ambau caarNa i?iw, : jaIva ihMsaa ikyao ibanaa panaI pr calanao kI Sai>.

24. tntu caarNa i?iw : makDI ko jaalao ko samaana tntuAao pr BaI ]nhoM taoDo ibanaa cala saknao kI Sai>.

25. puYp caarNa i?iw, : fUlaao maoM isqat jaIvaao kI ivaraQanaa ikyao ibanaa ]na pr gamana kr saknao kI Sai>.

26. baIjaaMkur caarNa i?iw, : baIja$p pdaqaao- evaM AMkurao pr]nhoM iksaI p`kar haina phuMcaayao ibanaa gamana kr saknao kI Sai>.

27. naBa caarNa i?iw, : kayaao%saga- kI maud`a maoM pd\maasana yaa Kdgaasana maoM gamana kr saknao kI Sai>.

28. AiNamaa i?iw : ANau ko samaana CaoTa SarIr kr saknao kI Sai>.

29. maihmaa i?iw, : saumao$ pva-t sao BaI ivaSaala SarIr banaa saknao kI Sai>.

30. laiGamaa i?iw, : vaayau sao BaI hlka SarIr banaa saknao kI Sai>.

31. gairmaa i?iw, : va`ja sao BaI kzaor SarIr banaa saknao kI Sai>.

32. manabala i?iw, : AntmauhUt- maoM samast WadSaaMga ko pdaqaao- kao ivacaarnao kI Sai>.

33. vacana bala i?iw, : jaIBa¸ kMz Aaid maoM SauYkta evaM qakavaT hue ibanaa saMpUNa- Euat ka AntmauhUt- maoM hI paz kr saknao kI Sai>.

34. kayabala i?iw, : ek vaYa-¸ caatumaa-sa Aaid bahut lmbao samaya tk kayaao%saga- krnao pr BaI SarIr ka bala¸ kaint Aaid qaaoDa BaI kma na haonao evaM tInaao laaokao kao kinaYz AmgaulaI pr ]za saknao kI Sai>.

35. kama $ip%va i?iw, : ek saaqa Anaok Aakarao vaalao SarIr banaanao kI Sai>.

36. vaiSa%va i?iw : tpbala sao saBaI jaIvaao kao Apnao vaSa maoM kr saknao kI Sai>.

37. [-iSa%va i?iw, : tInaao laaokao pr p`Bauta p`kT kr saknao kI Sai>.

38. p`akmya i?iw, : jala pr pRqvaI AaOr pRqvaI maoM jala kI BaaMit calanao kI Sai>.

39. AntQaa-na i?iw, : turnt AdRSya hao saknao kI Sai>.

40. AaiPt i?iw, : BaUima pr baOzo hue hI AngaulaI sao saumao$ pva-t kI caaoTI¸ saUya- AaOr caMd`maa Aaid kao CU saknao kI Sai>.

41. Ap`itGaat i?iw, : pva-tao¸ dIvaarao ko maQya BaI Kulao maOdana ko samaana ibanaa $kavaT Aavagamana kI Sai>.

42. dIPt tp i?iw : baDo baDo ]pvaasa krto hue BaI manaaobala¸ vacanabala¸ kayabala maoM vaRiw¸ Svaasa va SarIr maoM saugaMiQa¸ tqaa maha kaintmaana SarIr haonao kI Sai>.

43. tPt tp i?iw, : Baaojana sao mala¸ maU~¸ r>¸ maaMsa Aaid na banakr garma kZahI maoM sao panaI kI trh ]Da donao kI Sai>.

44. maha]ga` tp i?iw, : ek¸ dao¸ caar idna ko¸ pxa ko¸ maasa ko¸ Aaid iksaI ]pvaasa kao QaarNa kr marNa pya-nt na CaoDnao kI Sai>.

45. Gaaor tp i?iw, : Bayaanak raogaao sao pIiDt haonao pr BaI ]pvaasa va kaya @laoSa Aaid sao nahI iDganao kI Sai>.

46. Gaaor praËmasqa tp i?iw, : duYT¸ raxasa¸ ipSaaca ko inavaasa sqaana¸ Bayaanak jaanavarao sao vyaaPt pva-t¸ gaufa¸ SamaSaana¸ saUnao gaa^Mva maoM inavaasa krnao¸ samaud` ko jala kao sauKa donao evaM tInaao laaokao kao ]za kr fOMk saknao kI Sai>.

47. prmaGaaor tp i?iw, : isaMhina ËIiDt Aaid maha]pvaasaao krto rhnao kI Sai>.

48. Gaaor ba`(caya- tp i?iw : AajaIvana tpScarNa maoM ivaprIt pirisqait imalanao pr BaI svaPna maoM BaI ba`(caya- sao na iDganao kI Sai>.

49. AamaYa- AaOYaiQa i?iw : samaIp Aakr ijanako baaolanao yaa CUnao sao hI saba raoga dUr hao jaa^Me.

50. savaaO-YaiQa i?iw, : ijanaka spSa- krnao vaalaI vaayau hI samast raoga dUr kr do.

51. AaSaIiva-YaaAaOYaiQa ?iw : ijanako vacana maa~ sao hI SarIr maoM jahr fOla jaae.

52. AaSaIA-ivaYaa AaOYaiQa : mahaivaYa vyaaPt Aqavaa raogaI BaI ijanako AaSaIva-cana saunanao sao inaraoga yaa inaiva-Ya hao jaae.

53. dRiYT ivaYaa i?iw, : kma-]dya sao dRiYT maa~ sao hI maR%yaudayaI jahr fOla jaae.

54. dRiYTAivaYaai?iw : mahaivaYa vyaaPtI BaI ijanakI dRiYT sao inaiva-Ya hao jaae.

55. xvaolaaOYaiQa i?iw : ijanako qaUk¸ kf Aaid sao lagaI hu[- hvaa ko spSa- sao hI raoga dUr hao jaae.

56. ivaDaOYaiQa i?iw, : ijanako mala sao spSa- kI vaayau hI raoga naaSak hao.

57. jalaaOYaiQa i?iw, : ijanako SarIr ko jala maoM lagaI hu[- QaUla hI maharaogaI hao.

58. malaaOYaiQa i?iw, : ijanako daMt¸ kana¸ naak AaOr nao~ Aaid ka maOla hI sava- raoga naaSak haota hOM ]sao malaaOYaiQa ?iw khto hOM.

59. xaIrsa`avaI i?iw, : ijasasao naIrsa Baaojana BaI haqaaoM maoM Aato hI dUQa ko samaana gauNakarI hao jaae Aqavaa ijanako vacana saunanao sao xaINa pu$Ya BaI dUQapana ko samaana bala kao p`aPt kro.

60. GaRtsa`avaI i?iw, : ijasasao naIrsa Baaojana BaI haqaaoM maoM Aato hI GaI ko samaana balavaQa-k hao jaae Aqavaa ijanako vacana GaRt ko samaana tRiPt kroM.

61. maQausa`avaI i?iw, : ijasasao naIrsa Baaojana BaI haqaaoM maoM Aato hI maQaur hao jaae Aqavaa ijanako vacana saunakr duKI p`aNaI BaI SaaMit ka AnauBava kroM.

62. AmaRt sa`avaI i?iw, : ijasasao naIrsa Baaojana BaI haqaaoM maoM Aato hI AmaRt ko samaana puiYTkark hao jaae Aqavaa ijanako vacana AmaRt ko samaana AaraogyakarI hao.

63. AxaINa saMvaasa i?iw, : ijasasao ?iwQaarI jaha^M zhro hao vaha^M caËvatI- kI ivaSaala saonaa BaI ibanaa kiznaa[- ko zhr sako.

64. AxaINa mahanasa i?iw : ijasasao ?iwQaarI ijasa caaOko maoM Aahar kroM vaha^M caËvatI- kI saonaa ko ilae BaI Baaojana kma na pDo.

]prao> saBaI iriwy^Maa isaiwy^Maa Sai>yaa^M manauYya SarIr ko Aigna caËao maoM rMgaao Sabdao ko $p maoM ivaVmaana hOM. [na mana kI saBaI AakaxaaAaoM pUra krnao vaalaI Sai>yaaoM kao mMa~ao kI ivaiQavat saaQanaa sao yaoM iriwy^Maa isaiwy^Maa sMvaya jaagaRt hao jaatI hO. Pa`acaaIna yauga maoM saamaqa- &anaI jana ApnaI kaya- xamata Sai,>vaw-na hotu iriwy^Maa isaiwy^Maa Sai>yaa^M kao tp jap saaQanaa sao jaagaRt kr maanava klyaaNa kao Aip-t krto rhoM hO. yaha^ yah sapYT kr donaa BaI Ait AavaSyak hO ik saccao saaQau sant saaQak kao kao[- naa kao[- iriw isaiw svayaM hI p`aPt hao jaatI hO AaOr yah BaI doKa gayaa hO ik iriw isaiw Qaark sant kao svayaM yah maalaUma nahI haota ik ]nho iriw isaiw p`aPt hO. ?iwyaao isaiwyaao ko ivaYaya maoM Saas~aoM ko ]llaoMK hOM ik

vaItrahasya iva&oyaa QyaanaisaiwQau-vaM maunao:.

@laoSa eva tdqa- syaad`agaat-syaoh doihna:..114..

Aqaa-t jaao saaQak mauina vaItraga hOM ]sako Qyaana kI i?iw, isaiw AvaSya haotI hO AaOr jaao raga sao pIiDt hOM ]saka Qyaana krnaa @laoSa ko ilae hI hOM Aqaa-t ragaI mauinayaaoM saaQauAao kao BaI isaiw nahIM haotI.

Jaha^ tk jaOna Qama- isawantao tqaa pUjana Aca-na Wara irwI isaiwyaaM Sai>yaa^ p`aPt krnao ka p`Sana hO yaha^ yah saPYaT kr dona kafI hO ik jaOna Qama- ivaSaw rMga trMga p`kaSa Sai> ka AdBaut maanava klyaaNak iva&ana hOM. AaOr rMga dova sva$p ba`)aND kI Aa%maa hOM¸ AaOr rMga trMga p`kaSa ka yah ivaYaya ina%ya hOM. rMga trMga p`kaSa hmaarI samast SarIr kaoiSakaAao maoM vyaaPt hOM jaao jaOna Qama- kI ivaiQavat maM~ saaQanaa sao mana maistYk SarIr kao inayaMi~t kr Aa%ma t%va AakaSa sao saMbaQa sqaaipt kra dota hOM. AakaSa tyaaoM ka saMyaaoga hMO. ijanho sauK p`data Sai>yaaoM kao 64 iriw isaiwyaao ko naama sao jaanaa jaata hO yah 64 iriw isaiwyaao Sai>yaa maanava kao AdBaut Sai>yaa manauYya kao Bagavaana tulya banaatI hO.[sa Baa^it jaOna Qama- ko Qama-alaMbaI Namaaokar mahamaM~ ko saccao iva&ana AaOr ]sako ]ccaarNa sao AnaiBa& AaOr Ba`imat haonao ko baavajaUd BaI Namaoakar mahamaM~ ko AaMiSak laaBa sao kuSaaga- bauiwÊ kuSalataÊ dxataÊ sampnnataÊ vyaapairk saflataÊ tqaa svasqata maoM janasaaQaarNa sao Aga`NaI hOM @yaaoMik vah jaanao Anajaanao maoM “Namaaokar mahamaM~” ka AaMiSak laaBa p`aPt kr laoto hOM.

BaartIya maUla ko vaOidk maM~ao maoM ivaivaQa sauK p`data iriw isaiwyaao AakaSaIya Sai>yaao kao jaagaRt krnao ko saMyaaoga hOM. tqaa vaOidk maM~ao sao manauuYya mana maistYk AaOr SarIr kI xamataAaOM kao tIxNa caotna krnao ko p`vaaQaana hO. ]dahrNat: AdBaut\ smarNa &ana Sai>Ê AakaSa maoM ]DnaaÊ saBaI rsa AaOr KaVanna pdaqa- [cCa maa~ sao p`aPt kr laonaaÊ panaI maoM lakDI kI trh tOrnaaÊ jaIva kao spSa- maa~ sao raogamau> kr donaa Aaid Aaid ijanako ]llaoK BaartIya paOraiNak kqaaAao maoM ]plabQa hOM .jaha^ tk iriwyaao isaiwyaao kI gauNa Sai> kI vyaa#yaa ka p`Sana hO. Saas~ao mao [nakI Sai>yaaoM ]pyaaoigataAao ko MinamnailaiKt ]llaoK hOM ijanaka ]llaoK jaOna Qam-a kI ]prao> pUjana maoM ikyaa gayaa hO.

Namaaokar mahamaM~ AaOr icaik%saa

P`aqama rxaa maM~

! Namaao ArhMtaNaM iSaKayaama\.

yah man~ pZkr caaoMTI ko }pr daihnaa haqa foroM.

! Namaao isawaNaM … mauKavarNao.

Yah man~ pZkr mauK pr haqa foroM.

! Namaao AayairyaaNaM … AMgarxaa.

yah man~ pZkr AMga pr haqa foroM.

! Namaao ]vajJaayaaNaM … AayauQaM.

yah maM~ pZkr saamanao haqa sao jaOsao kao[- iksaI tlavaar idKavao eosao idKavaoM.

! Namaao laaoe savvasaahUNaM

yah man~ pZkr Apnao naIcao jamaIna pr haqa lagaakr AaOr jara ihlakr jaao Aasana ibaCa huAa hOM ]sako [Qar ]Qar yah #yaala kroM ik maOM vaja` iSalaa pr baOza hUM naIcao sao baaQaa nahIM hao saktI.

savvapavaPpNaasaNaao … vaja`maya p`karaxtuid-xau.

yah man~ pZkr Apnao caaraoM trf AMgaulaI sao kuNDt saa KIMcao yah #yaala kr laoM ik yah maorOM caarao AaOr vaja`maya kaoT hOM.

maMgalaaNaM ca savvaoisaM iSaKaid sava-t: p`Kaitka.

yah man~ pZkr yah #yaala kroM ik kaoT ko pr Ka[- hOM.

pZmaM hva[- maMgalaM p`akaraopir vaja`maya TMkaiNama\.

yah man~ pZkr vah jaao caaraoM trf kuNDlaI KIMcakr vaja`maya kaoT rcaa hOM. ]sako }pr caaraoM trf cauTkI bajaavaoM. [tnaa matlaba hOM ik jaao ]pd`va krnao vaalao hOM vao saba calaoM jaavaoM . maOM vaja`mayaI kaoT ko Andr va vaja`iSalaa pr baOza hU^M. [sa rxaa man~ ko japnao sao jaap krto hue ko Qyaana maoM saaMpÊ SaorÊ ibacCuÊ vyantrÊ dovaÊ dovaIÊ Aaid kao[- BaI ivaGna nahIM kr sakto. man~ ko isaw krnao ko samaya jaao dova … dovaI Dravanaa $p QaarNa krko Aavaogaa tao BaI ]sa vaja`mayaI kaoT ko Andr nahIM Aa sakoogaa Agar Saor vagaOrh pasa sao gaujarogaa tao BaI ]sa vaja`mayaI kaoT ko Andr nahIM Aa sakogaa. Agar Saor vagaOrh pasa sao gaujarogaa tao BaI Aap tao ]sao doK sakoMgao ikntu vah jap krnao vaalao kao maayaamaya vaja` kaoT kI AaoT haonao sao nahIM doK sakogaaÊ japnao vaalao kao Agar kao[- tIr tlavaar vagaOrh sao Gaat krogaa tao ]sa sqaana ka rxak dova ]sakao vahIM kIla dogaa . vah [sa rxaa man~ kao japnao vaalao ka Gaat nahIM kr sakogaa. Anaok mauina EaavakaoM ko Gaatk [sa rxaaman~ kao smarNa sao kIlao hOMÊ AaOr ]nakI rxaa hu[- hOM.

naaoT … jaao bagaOr rxaa man~ sao man~ isaw krnao baOzto hOM vao yaa tao vyan~aoM Aaid kI ivaik`yaa sao Dr kr man~ japnaa CaoD doto hOM yaa pagala hao jaato hOM. [sailae man~ saaQana krnao sao phlao rxaa man~ jap laonaa caaihe. [sa man~ sao haqa fornao kI ik`yaa isaf- gaRhsqa ko vaasto hOM. mauina ko tao mana sao hI saMklp haota hOM.

iWtIya rxaa man~

! Namaao ArhMtaNaM )aM )dyaM rxa rxa hu^M fT\ svaaha

! Namaao isawaNaM (IM iSarao rxa rxa )U^M fT\ svaaha

! Namaao AayairyaaNaM )U^M iSaKaM rxa rxa )^UM fT\ svaaha

! Namaao ]vajJaayaaNaM )OM eih eih Bagavait vaja`kvaca vaija`iNa rxa rxa )U^M fT\ svaaha.

jaba kBaI Acaanak Apnao }pr ]pd`va Aa jaaeÊ Kato pIto safr maoM jaatoÊ saaoto baOzto tao faOrna [sa maM~ ka smarNa kroMÊ yah maM~ baar baar pZnaa Sau$ kroM. saba ]pd`va naYT hao jaavaoMÊ ]psaga- dUr haoMÊ Ktrao sao jaana maala bacao.

yaha^M yah BaI ]llaoKnaIya hO ik rMga ba`*aaND kI Aa%maa hO, AaOr “mahamaM~ Namaaokar” maoM rMga AaOr Sabd Sai> ka BarpUr saamajaMsya hO. prntu “mahamaM~ Namaaokar” kI saaQanaa maoM saat Sauiwyaa^M Ait Ainavaaya- hO. yah saat Sauiwyaa hO :

1…xao~ Sauiw 2…kala Sauiw 3…Aasana Sauiw 4…mana Sauiw 5…vacana Sauiw 6…kaya Sauiw 7…Baava Sauiw

]prao>, Sauiwyaao ko ]llaoK saBaI Qam-a isawaMtao maoM inaiht hO. vaOidk saMskRit ka AYTaMga yaaoga “yama¸ inayama¸ Aasana¸ p`aNaayaama¸ p`%yaahar¸ Qyaana¸ QaarNaa¸ samaaiQa “tqaa jaOna Qama- dSalaxaNa Qama-¸ ]tma xamaa¸ maad-va Aaja-va¸ sa%ya¸ SaaOca¸ saMyama¸ tp¸ %yaaga¸ AaikMvana¸ ba`(caya-¸ AaOr &ana tqaa saaolah karNa BaavanaaAao dSa-na¸ ivanaya¸ SaIlava`t AiBaxaNa &anaaopyaaoga¸ saMvaoga¸ Sai>¸ vaOyaavaR¸Aacaaya- Bai>¸ bahuEaut Bai>¸ p`vacana Bai>¸ AavaSyak pirhariNa¸ maaga- p`Baavanaa¸ p`vacana vaa%salaya¸ Aaid saBaI ivaSauW saat SauiwyaaMo ko hI p`a$p hO AaOr yahaM yah spYT kr donaa Ait AavaSayak hO ik saat Sauiwyaao kI ]poxaa maoM iriw isaiwyaao ka dOivak vardana tqaa saMpUNa- svaasqa laaBa AaOr icar yaaOvana laaBaao kI AaSaa nahI kI jaa saktI saat Sauiwyaao kI ]poxaa maoM maM~ saaQanaa ClanaI maoM jala Barnao ko saamaana hO. maM~ saaQanaa ko laaBa iksa Ba^ait xaya hao jaato hO [sakI vyaa#yaa saat Sauiw maoM kI ga[- hO.

yao saat Sauiwyaa manauYya ko SarIr ko saatao rMgaao kao saudRZ caotna kr jaIva maa~ kao dOivak Sai>yaao ka ]phar dotI hOM ijanaka vaNa-na 64 iriwyaao isaiwyaao ko naama sao }pr ikyaa gayaa hOM. Namaaokar mahamaM~ ka ]ccaarNa mao ~uiTyaa^ saat SauIwyaaoM ka inataMt ABaava hO [sako saaqa saaqa maM~ sao svaasqa icaik%saa maanaisak p`sannata laaBa kI AaSaa BaI nahI kI jaatI.

saaraMSa

Aaja maanava jaait BaaOitkvaadI sauKao sao ]%pna du:Kao sao ~aih ~aihmaana hOM .BaaOitkvaadI sauK saByata nao saMsaar ko saBaI saccao sauK jaIvana p`data d`vyaao p`daqaao tqaa xao~ao kao p`dUiYat ikyaa hOM. yah p`dUYaNa [tnaa Bayaanak hOM ik [sanao }Mcao AMtirxa maoM isqat jaIvana dayanaI Aaojaaona prt ko saurxaa kvaca maoM BaI iCd` kr idyao hOM. eosaI ivakT pirisqait maoM manauYya ka kaomala )dya AaOr SarIr kOsao saurixat rh sakta hOM . pirNaamat: Aaja )dyaÊ maistYkÊ maQaumaoh Aaid AsaaQya raoga ina%ya p`itidna Basmaasaur kI Baa^Mit laaKao laaogaao kao Apnaa ga`asa banaa rhI hOM. Akala maR%yau maanava jaIvana ka ek AMga bana gayaa hOM AaOr BaaOitk icaik%saa [sa du:KdayaI pirisqait sao inapTnao maoM Asahaya AaOr Asamaqa- hOM.

jaOna Qama- maoM rMga Sai> maM~ tM~ Sai> saoM saBaI AaiQa vyaaiQayaao raoga Saaok ko ]pcaar ka saamaucya iva&ana hO ijasao Apnaakr saBaI saaQya AsaaQya raogaaoM jaOsao pik-nsana elajaIimayar ba`ona homaroja maQaumaoh ha[-prToMSana Aaid saBaI Baya AaOr raogaao sao sahja maui> saMBava hO AaOr ivaiQavat “mahamaM~ Namaaokar” kI saaQanaa sao icar yaaOvana sauK kaya- kuSalata inaNa-ya Sai> saahsa QaOya- ivaSvaasa ko saaqa rMga $Pa laavaNayata tqaa sampnnata Aqaa-t\ [-hI laaok tqaa prlaaok ko saBaI sauK p`data hO. [sa mahamaM~ nao dOivak Sai>yaao ka saMyaaoga hOM. yah maM~ sahja hI mana AaOr Aa%maa ka saMbaMQa prma caotnaa sao sqaaitp krata hO.

rMga maihmaa fa}NDoSana nao BaartIya AaQyaa%ma kI gahna Kaoja ko bad yah p`maaiNat payaa ik Namaaokar mahamaM~ rMga trMga p`kaSa Sai>yaao ka ek AdBaut\ cama%karI klyaaNak iva&ana hO ijasakI ivaiQavat saaQanaa sao manauYya mana maistYk AaOr SarIr kI saBaI AaiQa vyaaiQa xaya hao saaQak [hIlaaok maoM icar yaaOvana sauK saMpnnata sahja p`aPt kr prma sauK kI Aaor Aga`sar haota hOM.

[sa tqya ik p`maaiNakta ko ivaYaya maoM Aapkao yah jaanakr AaScaya- haogaa ik rMga trMga ka yah iva&ana vat-maana saBaI yaaMi~k ]pkrNa tqaa ivaSvavyaapI saMcaar ]Vaoga ka AaQaar BaI hO. saMsaar mao rMga trMga ko karNa hI saBaI jaIva pdaqaao- ka janma haota hOM rMga trMga hI saBaI jaIva yaM~ao kI Sai> hOM. rMga trMga AaOr p`kaSa kI ]pisqait tqaa Sai> ka Anaumaana [sasao lagaayaa jaa sakta hOM ik BaaOitk iva&ana kI sava-EaoYz ]plaibQa AMtirxa maoM AnaMt kala tk ]Dnao vaalao ]pga`h BaI p`kmpnna rMga AaOr p`kaSa ko hI p`a$p hOM. [na ]pga`hao ko ]Dnao sao pUva- ek BayaMkr p`kmpnna ko ]praMt rMga ]%pnna haoto hOM. rMgaao sao p`kaSa banata hOM. AaOr yao tInaao d`vya hI ]pga`h kao AMtirxa maoM lao jaato hOM AaOr dIGa-kala tk AMtirxa ko ca@kr lagaato hOM.

AakaSa vaayauyaana BaI p`kmpnna rMga AaOr p`kaSa kI Sai> sao hI ]Dta hOM Aqaa-t\ vaayauyaana ]Dnao sao pUva- ek Sai>SaalaI kmpnna ]%pnna krta hOM ijasako pirNaamasva$p vaayauyaana ko caarao Aaor ek Sai> ka vaRtula bana jaata hO [sa vaRtula maoM p`kaSamaya ivaVut Sai> ko AaQaar pr vaayauuyaana AakaSa maoM ]Dnao lagata hOM [saI Baa^Mit saDk pr daODnao sao pUva- tIv`agaamaI karo BaI p`kmpnna trMga ka ek vaatavarNa banaatI hOM ijasakI Sai> sao kar tqaa saBaI yaaMi~k vaahna gaitSaIla haoto hOM. yaha^M pr ]llaoKinaya hOM ik manauYya SarIr maoM trMga p`kmpnna AaOr rMga hOM vah jaIva hOM Anyaqaa maRt [sa Baa^Mit saMpUNa- saMsaar rMga trMga AaOr p`kaSa ka maaohtaja hOM.

Aaja samaya kI ivaDMbanaa hOM ik ivaSauw trMga rMga p`kaSa ko AiQapit janaklyaaNak maM~ ka pazna kovala Qaaima-k AaOpcaairkta maa~ rh gayaa hO. ina%ya ijana dSa-na mao Namaaokar mahamaM~ kao imanaTao saOknDao maoM naao baar baaolakr haqa jaaoD laonaa. ! namaao AirhMtaNa¸ NamaaO NamaaO AirhMtaNaM ko Bajana ! namaao. ! namaao AirhMtaNa kosaoT bajaakr mahamMa~ sao laaBaivant haonao kI AakMaxaa krto hO. saat SauiwyaaoM kI ]poxaa maoM¸ inaScaya hI svayaM kao QaaoKa donao\ ko ]pk`ma kr rho hMO. @yaaoMik Namaaokar maM~ ko saaQak p`aya saat Sauiw ko p`it A&ana AaOr maM~ ]ccaarNa klaa sao BaI AnaiBa& hOM. maM~ saaQanaa ek AaDMbar bana kr rh gayaa hO.

maM~ saaQana sao flaao kI AaSaa zIk badnaama SaoKicallaI ko samaana hOM. SaoKicallaI kI h^MsaI isaf- [sailae ]Da[- jaatI hOM ik isar pr rKo GaDo sao imalanao vaalaI majadUrI ko cand pOsao sao ]sanao Apnao ivavaah AaOr p%naI ko saaqa manaaorMjana krnao tk kI manaao vaacCa kao cand imanaTaoM maoM hI pUrI haoto doK ilayaa qaa¸ vah yah BaUla gayaa qaa ik GaDa Zaonao kI majadUrI iktnao manaao yaaogapUva-k krnaI haogaI¸ tba khIM yah pOsao sao maugaI-¸ maugaI- sao gaaya¸ gaaya sao BaOMsa¸ BaOMsa sao SaadI¸ SaadI sao baccao¸ baccao ko saaqa manaaorMjana krnao ka Avasar Aayaogaa. zIk ]saI Baa^tI saat Sauiw iva&ana kI ]poxaa maoM maM~ saaQanaa ko laaBa badnaama SaoKicallaI kI }ccaI ]Dana hMO.

manauYya jaIvana ka ekmaa~ ]d\doSya hOM Apnao SarIr sao sauK ]%pnna krnaa sauKao ka mau> hst sao ivatrNa krnaa AaOr Antt: prma sauK maoM ivalaIna hao jaanaa hOM. [sa prma ]d\doSya kao panao hotu “mahamaM~ Namaaokar” AakaSaIya AdBaut dOivak Sai>yaao ka ek saSa> iva&ana hOM prntu [sa prma ]d\doSya kao p`aPt krnao hotu SarIr ko pMca t%vaao kI Sauwta Ainavaaya- hO ijanhoM saat Sauiwyaao Wara inayaimat ikyaa jaa sakta hOM. saat Sauiwyaao ko saaqa “mahamaM~ Namaaokar” kI saaQanaa inaScaya hI saBaI saMasaairk kYTao Akala maR tqaa jaIvana maoM SaarIirk maanaisak Aai%mak Aaraogyata dIGa-avaiQa sauKmaya jaIvana maaoxamaaga- ka saSa> saaopaana hOM. rMga maihmaa fa}DoSana nao maanava jaait kao vat-maana p`duiYat yauga ko maR%yua sao pUva- AsaaQya da$Na raogaao tqaa Akala maR%yau sao maui> hotu ek ivastRt Kaoja kI AaOr yah p`maaiNat payaa ik :

prma sauK iva&ana

khavat hOM ik gaMgaa ko Aqaah jala kao doKnao sao yah Balaa hOM ik ek laaoTa jala laokr ipyaa jaaya hmanao ]prao> AQyaayaao maoM AaQyaa%mavaad &ana iva&ana ko AnaMt BaNDar ko dSa-na ike AaOr Aba yao samaya hOM ik AnaMt &ana BaNDar sao ivaSauw p`yaaogaa%mak &ana laokr jaIvana kao safla banaayaa jaaya [saI saMdBa- maoM hmanao Sabd rMga trMga p`kaSa tqaa 7 Sauiwyaao ko ivaivaQa p`yaaoga ike AaOr yah p`maaiNat payaa ik ]prao> ivaYayaao kao mana maoM QaarNa kr sahja Baava sao sarla saaQanaa hmaoM saccao sauK kI dao Svaasa donao maoM saaqa-k hOM [sako ilae hmanao inamnailaiKt p`yaaoga ike :

1 p`at: baolaa maoM tna Sauiw ko ]praMt svacC Svaot laala pIlao vas~ QaarNa kr maMIdr pak- Aqavaa Gar ko iksaI saaf sauqaro kxa maoM pUva- yaa ] yaa samaya vaatavarNa ko Anausaar inayaimat ikyaa jaanaa caaihe AaOr saBaI halaat maoM yah ]ccaarNa ko saaqa maoM haonaa Ainavaaya- hOM @yaaoMik Aaja ko samaya maoM manauYya SarIr ko ABaI tk ivaivaQa p`dUYaNaao ko karNa kuMizt hOM [na cak`ao maoM jaaga`t krnao hotu yah Ait AavaSyak hOM ik SarIr ko cak`ao kao jagaRt ikyaa jaaya.

mahamaM~ Namaaokar kao ]prao> ivaiQa maoM tnmayata sao Aasana lagaakr kao 24 48 imanaT 72 imanaT inaiva-Gna ]ccaarNa krnao sao mana maistYk SarIr ko saBaI kayaa @laoSaao kao jalaanao vaalaI }jaa- SarIr maoM trMigat haonao lagatI hOM. Aqaa-t saBaI saaQya AsaaQya raoga jaoOsao ik

xaINa haonao lagato hOM AaOr [sako saaqa mahamaM~ ko ]ccaarNa sao ]%pnna }jaa- saBaI cak`ao koa sahja caotna krtI hOM ijasasao jaIvana ko rMgaao maoM sauQaar Aata hOM AaOr icaryaaOvana ko laxaNaao ka pdap-Na haota hOM

]prao> ivaiQa bahut hI sahja AaOr sarla hOM maM~ ko ]ccaarNa ko baad }jaa- kao sahja saaOmya banaanao hotu kuC saMgaIt AartI Bajana ka haonaa BaI AavaSyak hOM maM~ saaQanaa sao ]%pnna }jaa- kI gait [laO@T/aomaoganaoiTk trMgao tqaa saupr saOinak trMgaao ko samaana haotI hOM. yao trMgao mana kI trMgaao kao AakaSaIya Sai>yaao sao Aa%masaat kr AdBaut sauKaoM ka AaQaar banatI hOM. saMsaar maoM AakaSa sava-EaoYz sava-Sai>maana Sai> hOM ijasakI xamatae AnaMt hOM AakaSa hI ba`)aND ka sabasao baDa yaatayaat saMcaar ka saaQana hOM [sailae saaQak kao Apnao manavaaMiCt flaao kI p`aiPt maoM dor nahI lagatI

· ]prao> hmanao svayaM Aajamaayaa AaOr prKa hOM AaOr janaiht ko ilae hmaoM khnao maoM ibalkula BaI ihcak nahI hOM ik ]prao> ivaiQa sao saaxaat\ dOvaIya Sai>yaa Aakr p`stut hao jaatI hOM yah [sailae BaI saMBava huAa hOM ik mahamaM~ Namaaokar kI rcanaa iksaI vyai> saMt ivaSaoYa kI kRit nahIM hOM bailk yah Aaopoxa $p hOM Aaopoxa $p ka Aqa- hOM jaao iksaI vyai> Wara nahIM banaayaI gayaI hao jabaik ba`haND ko ]d\gama ko samaya ijasakI ]%pi> hao [sailae hI mahamaM~ Namaaokar sabasao inaralaa AaOr AnaUza hOM AaOr [samaoM iksaI dovaI dovata kI stuit nahI hOM AaOr naa hI [samaoM iksaI p`kar ka BaaOitk p`laaoBana idKa[- pDta hOM At: saMsaar maoM dIGa-jaIvaI dao Svaasa ka sauK laonao hotu mahamaM~ Namaaokar kI saaQanaa krnaI caaihe yah maM~ iksaI dova jaait Qama- saMskRit kI Qaraohr nahIM hOM “mahamaM~ Namaaokar” kao saat Sauiw iva&ana sao Apnaakr hI saMsaar maoM bahumauKI saflataeoM p`aPt kI jaa saktI hO.

yah hYa- ka ivaYaya hO ik 7 SauiwyaaoM ka saBaI &ana AaQya%mavaadI sqalaaoM pr p`tIka%mak &ana ibaKra pDa hO. prntu samaya ko p`Baava tqaa A&anata AMQaivaSvaasa ko karNa kovala dovaI dovataAao ka EaMgaar Aqavaa pUjaa kI saamaga`I banakr rh gayaa hOa vat-maana BaaOitk AaOr maanaisak p`dUYaNaao ko baavajaUd BaI ]nako AaBamaMDla sao pirlaixat haota hO.Namaaokar maM~ ko saaQak p`aya: Apnao AdBaut\ kaya- xamata maanaisak ivakasa smarNa Sai> kuSaaga` bauiw ko Qaark payao jaato hOM. yah Namaoakar mahamaM~ ka yah AaMiSak laaBa ka jaagaRt p`maaNa hO. @yaaoik Namaao baaolato hI hmaara samast AMhkar ivasaija-t hao jaata hOM. hma hlko inaiva-kar haokr AakaSa kI Aaor ]zto hOM. vaaNaI kI maihmaa saMt kbaIr tqaa ramaayaNa ga`nqa ko ricayata saMt tulasaI ko Sabdao ko bagaOr AQaurI hO . saMt kbaIr Sabd hOM.

eosao vaaNaI baaoilae mana ka Aapa Kaoya.

AaOrna kao SaItla kro¸ AaphMu SaItla haoya..

tulasaI maIzo vacana tOM sauK ]pjat cahuM Aaor.

vaSaIkrNa [k maM~ hOM¸ tja do vacana kzaor..

yah saBaI AaQaayaa%mavaad Qamaao- ka mahanata hO ik saBaI Qamaao- nao rMgaao kao saudRZ banaanao ko tqaa ]nasao kalauYata xaya krnao ko inayama banaayao. rMga trMga p`kaSa ko tqya saMsaar ko ekmaa~ vaO&ainak jaOna Qama- ko dsalaxaNa ]tma¸ xamaa¸ maad-va Aaja-va¸ sa%ya¸ SaaOca¸ saMyama¸ tp¸ %yaaga¸ AaikMcana¸ ba`(cayao- ko isawaMt sao p`maaiNat hao jaato hO. jaOna Qama- ko yah dsa laxaNa manauYya SarIr ko Aai%mak rMgaao maoM Sauwta camak laato hOM kalauYata samaaPt kr sauK SaaMit ka AaQaar banato hOM [saI Baa^tI vaOidk saMskRit ka AYTaMga yaaoga yama¸ inayama¸ Aaasana¸ Pa`aNaayaama¸ p`%yaahar¸ Qyaana¸ QaarNaa tqaa samaaiQa Aa%marMga kao saudRZta Sai> p`dana kr [sakI AaBaamaMDla Vuit baZanao ko &ana hOM.

hmaara yah Namaaokar mahamaM~ &ana p`caark ABaIyaana tBaI safla haogaa jabaik janasaaQaarNa [sakI ]pyaaoigata kao samaJakr Apnao jaIvana maoM cairtaqa- kr AaOr SaarIirk maanaisak vyaaiQayaaoM sao maui> payao AaOr AakaSaIya Sai> sao AnaMt $p¸ AnaMt Sai>¸ AnaMt vaIya- “Aqaa-t\ icar yaaOvana” ka vardana\ pakr Apnaa jaIvana safla banaayao .

yah laoKna eolaacaaya- Eautsaagar jaI Aacaaya- Qama-BaUYaNa jaI¸ tqaa prma pujya EaI piDt M maaOtI Laala jaOna palama vaalao pMiDt Qanaraja jaOna AmaInanagar saraya ijalaa baagapat kao samaip-t hOMM.]sako saaqa maoM EaI yau> caMd`saona jaOna¸ EaI fo$mala isaMgala¸ EaI raoSanalaala jaOna¸ tqaa maoro saBaI gau$janaaoM Qama- p`vat-kaoM ijanakI p`orNaa sao yah jana ihtkarI &ana saMkilat hao saka hOM ko p`it AaBaarI h^MU. maOM Apnao saBaI sahyaaoigayaaMo iMma~aaoM ivaSaoYat: EaI [-Savar cand` jaOna palama vaalao ko p`it BaI AaBaarI hU^M¸ ijanaka sahyaaoga hmaoM samaya samaya pr p`aPt haota rha.