2/25/08

रंगो की अनुभूती

rMgaao kI AnauBaUit

rMgaao kI AnauBaUit kOsao ¹¹ dao p`kar ko Aasaana haoto hOM ¹¹ sagaBa- AaOr AgaBa-. jaba hma Svaasa kao man~ maoM badlato hO tba sagaBa- Aasana haota hOM. jaba hma Svaasa ka dSa-na krto hOM tba AgaBa- Aasana haota hOM. p`aNa vaayau kI gait }Qva- kao hOM AaOr Apana vaayau ka naIcao ka hOM. [sakao ]lTo $p maoM kOsao kroM. ijasa samaya Aap saIvana kao dvaa kr Apana ko inassarNa kI p`ik`yaa kao raok dogaoM tao Apana vaayau svat: hI }pr kao ]znaa p`armBa kr dogaI.Apana vaayau zNDI hOM AaOr p`aNa vaayau gama- hOM. jaba Apana gama- hao jaayagaI tao }pr kao BaagaogaI hI. Laoho kao gaOsa sao hI kaTa jaa sakta hOM. isaf- naIlaI gaOsa CaoDto hOM AaOr kaTto hOM. vah naIlaI gaOsa hI Aa@saIjana haotI hOM. ]samaoM naa[T/aojana AaOr kaba-na yao saba caIjaoM imalaI hu[- hOM. fO@तर maoM gaOsaaoM kao Alaga krto hOM. jaao zNDI haotI hOM vaao caup hao jaatI hOM AaOr jaao gama- hao jaatI hOM vaao iTk jaatI hOM. jaba isaf- Aa@saIjana rh jaatI hOM tao ]samaoM kaTnao kI Sai> baZ jaatI hOM. yah ivaSauW p`aNaayaama yaaoga hO AaOr yaaoigayaao ka ivaYaya hO.

rMga trMga p`kaSa Sai> : rMga trMga p`kaSa kI Sai> pmaaiNakta ka sabasao baDa ]dahrNa yah hO ik [sa ik AMtirxa maoM ]Dnao valao vaayauyaana ApnaI BaaOitk yaaMi~k Sai> sao vaayaumaMDla maoM ek Sabdao kao gaUMja AaOr rMgaao ka AavarNa ]%pnna krto hOM. [sa gaUMja AaOr rMgaIna AavarNa sao saBaI gau$%vaakYa-Na Sai> sao mau> hao yaana AakaSa maoM ]Dnao lagata hO. AaOr Apnao gaMtvya kao phu^Mca jaata hOM. Aqaa-t Sabd AaOr rMga Sai> saMsaar maoM savao-pir hOM jao ivaSauw }jaa- hOM ijanako saMyaaoga sao saBaI prma sauK yaa maui> saMBava hOM

]prao> SaI> kao hmanao ApnaI Aa^MK AaOr kana sao doKa AaOr saunaa hOM ik : vaayauyaana kao AakaSa maoM ]Dnao sao phlao A r h ma Sabdao kI gaUMja krta hO. [sa gaUMja sao vaayauyaana ko Agalao ihssao pr saat rMga ka ek vaRtula banata hO. rMgaIna AavarNa sao saBaI gau$%vaakYa-Na Sai> sao mau> hao yaana AakaSa maoM ]Dnao lagata hO.

mana AaOr Aa%maa ka ivaYaya ek bahut gahna ivaYaya hOM. ivaWana EaI cak` ko Anausaar Aa%maa maoM caotnaa ko saaqa rhtI hOM. vahI sao vah pUro SarIr maoM AatI hOM tqaa [ind`yaaoM ko saaqa imalakr saMbaiQat ivaYaya kI jaanakarI p`aPt krtI hOM. Aa%maa ek AdRSya AMga hOM. ijasaka kovala Anaumaana hI lagaayaa jaata hOM. ]pinaYaodaoM ko Anausaar

ko Saaga` Sat Baagasya¸ SataMsa saadRSaa%mak:.JaIva: saUxma sva$paojyaama sa#yaatItaoica%kNa:..

SarIr ko svaamaI Aaa%maa kI maap baala ko Aga` Baaga ko dSa sahBaaMSa ko samaana hOM. Aqaa-t\ vah AaNau Ait saUxma hOM. AaQyaai%mak hOM¸ p`kaSa hOM. yahI AaQaai%mak p`kaSa AaNau Sai> maanava kI ik`yaa klaapao kao inayaMi~t krta hOM.

rMga ivaSauw AakaSaIya trMigat Apula jaIvana Sai> hO jaao maistYk ivacaar ka AaQaar hOM rMga maoM Sabd hOM Sabd maoM Aakar hOM AaOr Aakar maoM rsa AaOr spSa- hOM

Sa~uta ima~ta gauNaaoM ko AaQaar pr AaQaairt hOM. jaba dao ivaraoQaI gauNaaoM ka pdaqa- ek jagah imalato hOM tao ivanaaSata ka karNa banato hOM. p`kRit maoM [nako zaosa p`maaNaaoM sao BarI pDI hO.:

EaImad\Baagavat maoM BaI ]prao> tqya ko samaanau$p ]laoK hOM :

yatu tojaao ina$pmaM sva- vaod (dova) Bayaa%makma\.BajataM papnaaSasya hotuBaUtimahaocyato.

Aqaa-t yah jaao ina$pma toja hO AaOr jaao dovaaoM ko toja sao yau> hOM¸ pap naaSa ko ilae [saka Bajana krto hO.

yah saMsaar tIna d`vyaao t%vaao Sai>yaao sao pirpUirt hao .

ba`(a ivaYNau mahoSa AakaSa pRqvaI patala saai%vak rajasaI tamasaI samyaga &ana samyaga dSa-na samyaga cair~ hmaaro samast SarIr maoM maUla saataoM rMga hmaarI kaoiSakaAao maoM vyaaPt hOM. yao saBaI SarIr kao saik`ya AaOr svasqa rKnao maoM ApnaI mah%vapUNa- BaUimaka inaBaato hOM. yaid [namaoM sao ek rMga kI BaI kmaI hao jaae tao SarIr ka ik`yaak`ma BaMga haonao lagata hOM. rMgaao kI kmaI kI pUit- hma dvaa sao krto hOM. maM~ maoM rMgaao ka BaNDar hOM ijasasao hma SarIr ko str pr hIM nahIM Aa%maa ko str pr BaI laaBaainvat hao sakto hOM.

jama-na Za0 Anao-sT SlaaDnaI AaOr jaonaI nao p`yaaoga ikyao. ]nako p`yaaogaaoM sao isaw hao gayaa ik Qvaina AaOr AakRit ka GainaYz sambanQa hOM. stIla kI ptlaI PlaoT pr baalaU ko kNa fOlaae gayao AaOr vaayailana ko svar bajaaya gayao tao payaa gayaa ik [na svarao ko karNa baalaU ko kNa ivaiBanna AakaraoM kao QaarNa krto hOM. Da0 jaonaI ka p`yaaoga Qvaina AaOr AakRot ko sambanQa kI Aaor BaI puYT krta hoM. ]nhaonaoM TolaIskaop naama ka yaM~ banaayaa. yah yaM~ baaolao gayao SabdaoM kao maa[k`aofaona sao inaklata hoM AaOr saamanao vaalao pdo- pr ]nako AakaraoM kao p`stut kr dota hOM… ]nhoM AakaraoM maoM badla dota hOM. Aaoma ka ]ccaarNa kr yaM~ ko karNa pdo- pr vatu-laakar idKa[- dota hOM AaOr jaba ‘ma’ ka icanh QaIro QaIro lauPt haota hOM tao vahI Aakar i~kaoNa AaOr YaT\kaoNa maoM badla jaata hOM.

yah sampUNa- ivaSva Qvaina AaOr AakRit ka hI Kola hOM. [saI kao hmaaro p`acaIna ?RiYayaaoM mauinayaaoM nao naama $pa%mak jagat\ kha hOM. [sa ivaSva kI p`%yaok vastu Qvaina AakRitmaya hOM. [saI kao dUsaro SabdaoM maoM yaaoM kha jaa sakta hOM ik p`%yaok vastu p`kmpayamaana Anau prmaaNauAaoM ka samaUh hOM. p`%yaok vastu maoM ANauAaoM ko p`kmpnaaoM ki AavaRit Aaid kI ivaivaQata hOM.

p`acaIna kala maoM ?RiYayaaoM yaaoigayaao nao Ant&a-na sao jaanaa ik jaba Qvaina AakRit maoM badla saktI hOM tao d`vya maoM BaI badla saktI hOM. ]nhaonaoM ]sa d`vya pr inayaM~Na krnao ko ilae ]sa Qvaina kao hI maaQama banaayaa.]nhaonaoM d`vya ivaSaoYa pr Qyaana idyaa¸ ]sa pr Apnao mana kao A%yant ekaga` ikyaa Aaor jaanaa ik ]sasao ek ivaSaoYa p`kar ka spndna Aa rha hOM AaOr vah spndna ]sa d`vya ko saaro Sai> vyaUh kao Apnao maoM ilae hue hOM. spndna ko maaQyama sao pdaqa- ko Sai> vyaUh kao pkDa jaa sakta hOM. rMga Qvaina sao Aigna kao pOda ikyaa jaa sakta hOM. ?RiYayaaoM nao AnauBava ikyaa ik jaba BaI kao[- vastu trla sao saGana haonao lagatI hOM tao ]samaoM sao laM Qvaina Aaanao lagatI hOM. ‘lama\’ Qvaina pRqvaI t%va kI jananaI hOM. ‘vama\’ Qvaina jala t%va ka AaQaar hOM. jala jaba bahta hOM tao ]samaoM ‘vama\’ Qvaina p`kT haotI hOM. [saI p`kar ‘vama\’ Qvaina sao jala kao SaItlata kao pOda ikyaa jaa sakta hOM. ‘yama\’ Qvaina vaayau ka AaQaar hOM¸ ‘hma\’ AakaSa ka AaQaar hOM. hM Qvaina sao AakaSa kao p`Baaivat ikyaa jaa sakta hOM.

[sa p`kar p`%yaok t%va evaM vastu kI svaaBaaivak Qvaina kao pkDnao kI kaoiSaSa kI AaOr [sa svaaBaaivak Qvaina ko maaQyama sao ]sa t%va yaa pdaqa- ko Sai> vyaUh kao ]sako vyaUh kao ]sako gauNaaoM kao¸ ]sakI vaoyaai@tkta kao pihcaanaa gayaa. k`ma rha …… vastu sao Qvaina¸ Qvaina sao t%va¸ t%va sao Sai> vyaUh¸ Sai> vyaUh sao Baavanaa AaOr ivacaar [saI p`kar vaNa- iksa t%va kao p`Baaivat krta hOM¸ vah iksa Sai> vyaUh kao pkD rha hOM¸ [sakao Kaojaa gayaa pirNaamat: p`%yaok vaNa- kao ]sako ivaiSaYT t%va sao jaaoD idyaa gayaa.

jahaM tk [na vaNaao- kI AakRit ka sambanQa hOM yah phlao hI kha jaa cauka hOM ik hr Qvaina AakRit kao pOda krtI hOM. Qvaina AaOr AakRit sanbanQa vaosaa hI hOM jaosaa ik SarIr AaOr SarIr kI Cayaa ka.jaba hma SabdaoM kao baaolato hOM tao ]nakI AakRit AakaSa maoM ]saI trh AMikt haotI calaI jaatI hOM jaOsaI ik faoTao laoto samaya kI ivaYaya vastu ka ica~ kOmaro ko plaoT pr AMikt hao jaata hOM QvainayaaoM kI [na AMikt AakRityaaoM kao p`acaIna ?RiYayaao nao AakaSa maoM doKa hOM. A¸ Aa¸ [¸ [- Aaid svar kOsao banao evaM Anya vyaMjana kosao banaoÆ [nako pICo jaao khanaI hOM vah ]ccaarNa AakRit AaOr p`itilaip kI khanaI hOM. saMskRt AaOr p`akRt BaaYaa maoM yah p`yaaoga A%yaMt sarlata sao ikyaa jaa sakta hOM. spYT hOM ik [sa ilaKI gayaI AakRit maoM AaOr AakaSa pr AMikt AakRit maoM Ad\Baut\ saamya hOM.



rMga ka jagat\ hmaaro maanaisak AaOr baa( jagat\ kao saflatapUva-k p`Baaivat kr sakta hOM. $sa kI ek AnQaI maihlaa haqaaoM sao rMgaao kao CUkr ]nasao ]%pnna haonao vaalao BaavaaoM ka AnauBava kr laotI qaI. vah qaaoDI hI dor maoM ]na rMgaao ka naama BaI bata dotI qaI . laala rMga kI vastu kao Cunao pr ]sao garmaahT ka AnauBava haota qaa. hro rMga ka spSa- krto hI ]sao p`sannata ka AnauBava haota qaa. naIlao rMga kI vastu kao Cunao pr ]sao }Mcaa[- AaOr ivastar ka AnauBava haota qaa. man~ AaOr ]nasao ]%pnna haonao vaalao rMga hmaaro Aantirk evaM ba`a( jagat\ ko ivakasa evaM )asa maoM mah%vapUNa- yaaoga doto hOM.

No comments: