jaOna Qama- AaOr rMga
BaartIya maUla kI jaOna saskRit nao hjaarao vaYa- puva- rMga tMrga p`kaSa ka ek ivaSauw maanava klyaaNakarI iva&ana “mahamaM~ Namaaokar ivakisat ikyaa.yah yah^a sapYT kr donaa AitAavaSayak hO ik Namaaokar mahamaM~a p`kmpna Sai> kI ek ivaSaoYa kRit hO. [sa mahamaM~ kI yah Anaupma ivaSaoYata hO ik [sako AxarMao maoM dOivak Sai>yaaoM ka samaavaoSa hO AaOr mahamaM~ ]ccairt QvainayaaM maUlaaQaar sao AarmBa haokr samast cak`aoM maoM vyaaPt haokr ek naad ka $p laotI hOM. vah naad saGana haokr ek AaBaamaya p`kaSa mao badla jaata hOM. GanaIBaUt p`kaSa ApnaI AiBavyai> ko ilae ivavaSa haokr AakRit maoM badlata hOM AaOr jaha^ manaaohr AakRit ka p`Sana hO va^ha rMga haonaa Ainavaaya- hO hI.
At: Namaaokar mahamaM~ ivaYaya ka saar yah hO ik Qvaina sao AakRit tk kI p`ikyaa maoM hI mahamaM~a Namaaokar ka ivaSaoYa iva&ana ApnaI pUNa- saaqa-kta maoM ]Barta hOM. [sa baat kao hma [sa p`kar BaI kh sakto hOM ik Qvaina ApnaI pUNa- Avasqaa maoM AakRit yaa rMga maoM Zlakr hI pUNa-tyaa saaqa-k haotI hO. hma [sao Qvaina ivaSalaoYaNa kI p`ik`yaa BaI kh sakto hOM yaa rMga iva&ana kI pUvaa-vasqaa ka Aaklana BaI kh sakto hOM jaao jaOivak trMgao hI ]llaasa¸ ]%saah¸ p`sannata¸ saahsa ka Vaotk hOM.
hmaaro Saas~ao maoM BaI caaObaIsa tIqa-MkraoMM ko rMga vaiNa-t hOM. rMga inaiht Si> ka Vaotk haota hOM. ?YaBa¸ Aijat¸ saMBava¸ AiBanndna¸ saumait¸ SaItla¸ paSva-¸ EaoyaaMsa¸ ivamala¸ AnaMt¸ Qama-¸ Saaint¸ kuMqa¸ Arhmailla¸ naima¸ mahavaIr ko vaNa- sauvaNa- maanao gayao hOM. pdma\ evaM vaasaupUlya ka laala vaNa- maanaa gayaa hOM. cand` paBau evaM puYp dnt ko SvaotvaNa- svaIkRt hOM¸ mauinasauva`t evaM naoima ko SyaamavaNa- hOM. paSva-naaqa ka naIla SyaamavaNa- hOM.
· aI Aaidnaaqa jaI Svaot svaNa-
· EaI Aijatnaaqa jaI Svaot svaNa-
· EaI SaMBavanaaqa jaI Svaot svaNa-
· EaI AiBanaMdnanaaqa jaI cand` Svaot
· EaI EaoyaasaMnaaqa jaI pIlaa svaNa-
· EaI vaasaupUjyajaI laala
jaOna Qama- ivaSva ko p`acaIna Qamaao- maoM sao ek hOM. jaOna dSa-na maoM BaavanaaAaoM ka manaaovaO&ainak ivaSalaoYaNa rMgaao ko Anausaar ikyaa gayaa. laoSyaa Sabd rMga ka hI pyaa-yavaacaI Sabd hOM laoSyaa Sabd ka Aqa- hOM ik mana iksa rMga ko gauNaao sao p`Baaivat hOM. jaOna Aacaayaao- ko Anausaar mana maoM jaao ivacaar haoMgao vaOsaI hI mana kI AaBaa haogaI. mana AaOr Aa%maa daonaaoM hI [sa )dya $pI GaaoMsalao maoM inavaasa krto hOM. prntu ek sqaana pr rhkr BaI mana tqaa Aa%maa kI p`itik`yaae^ iBanna iBanna hOM. Aa%maa ba`(aND ka saUxma $p hOM. Aa%maa kao SaarIirk duKao sauKao sao kao[- AiBap`aya nahIM hOM vah AinavaasaI hOM. jabaik mana SarIr ko saBaI sauKao duKao kao Baaogata hOM. mana kYaaya AaOr kmaao- Wara Aa%maa kao ivakRt krta rhta hOM. mana hI krta hOM AaOr mana hI jaIta hOM mana hI duKI haota hOM mana hI sauKI haota hOM.mana ko kYaaya kmaao- ko Anausaar jaOnaacaayaao- nao mana ka vagaI-krNa 6 BaagaaoM maoM ikyaa hOM. saMixaPt maoM :
1. Sau@la laoSyaa
2. Padma laoSyaa sadanand pQalaoSyayautaonar:..
]%saahI¸ kaomala¸ dyaalau sadOva p`sanna rhnao vaalao vyai> k`aoQa maana maayaa laaoBa¸ Aa%maa prmaa%maa ko t%va &ana ko saaQak Sauwta ko p`tIk saaOBaagyaSaalaI haoto hOM.
pIt laoSyaa :
p`bauw: Sau@lakayaa-kaya- ivacaark :.laaBaa laaBao sadapaIt: pItlaoSyaayautao nar:..
PaIlao rMga kI AaBaa vaalaa saai%vak p`bauw k$Naayau> trajaU kI Baa^Mit sva va pr daonaaoM ko p`it samaana dRiYTkaoNa samast p`aNaIyaaoM ka ]war krnao vaalaa k$Naa ko saagar haoto hOM.
kpaot laoSyaa :
Saaoka kula: sada$YT prinanda%ma SaMksak.saMga`amao p`aSato maR%yau kapaotao|yadaht:..
[sa rMga ka p`aNaI sadOva Saaokakula p`kRit prinadIt CaoTI CaoTI baataoM pr Qyaana donao vaalaa dUsaro ko gauNaaoM kao AvagauNa isaw krnao vaalaa Apnaa p`Bauta mahta kao dSaa-nao vaalaa kpaot ko rMga ko samaana Svaot hOM.
naIlaa laoSyaa :
Aalsyaao mandbauiwSca s~IlaUbQSca p`vacak :.katrSca sada maanaI naila laoSyaaautaonar :..
naIlaI AaBaa ko ivaYaya maoM jaOnaacaayaao- ka mat hOM ik naIlaI AaBaa vaalao vyai> svaaqaI- mandbauiw kYaayaI¸ BaaogaI Apnao kayaao- kao baZanao hotu inarMtr p`ya%naSaIla haoto hOM. Sauw SabdaoM maoM 20 vaIM sadI ka maanava haoto hOM ]sao Apnao laxya ko Aitir> kuC Qyaana nahIM haota. ]saka laxya hata hOM ]Vma Baaoga.
kRYNa laoSyaa :
Aat-raod` sadakaoQaI ma%sarao Qama-vaija-t.inadyaI- vaOr saauvastao kRYna laoSyaayautaonar :..
kRYNa kalaa rMga kI AaBaa vaalao pu$Ya maanava k`aoQaI inad-yaI sadOva badlao kI Baavanaa sao Aaot p`aot Qama- ivapxaI AMhkarI dMBaI batayao gayao hOM. jaOna Qamaa-caayaao- nao rMga ko AaQaar pr jaao caairi~k ivaSaoYataeM vaNa-na kI hOM sava-qaa Qama-caayaao- nao rMgaao ko AaQaar pr jaao caairi~k ivaSaoYataeM vaNa-na kI hOM sava-qaa Qama- sao saMbaMiQat hOM. [sa vagaI-krNa maoM vyavahairk saMsaairk kayaao- gauNaaoM daoYaaoM ka vaNa-na nahIM ikyaa gayaa. jaOna Qama- ka AaQaarBaUt iva&ana hOM. [sa Qama- ko saBaI inayama p`kRit ko inayamaaoM pr saccao ]trto hOM. [samaoM laoSa maa~ saMdoh nahIM.
Namaaokar mahamaM~a ko paMcaao pdao ko paMca p`itinaiQa rMga hOM¸ [sasao hma piricat hI hOM. iksa rMga ka hmaaro laaOikk AaOr parlaaOikk jaIvana pr @yaa p`Baava pDta hOM¸ yah jaananao kI hmaarI sahja ]%saukta haotI hI hOM. pr¸ rMga kOsao pOda haoto hOM p`kmpna AavaRit ko Wara f`I@vaonsaI sao laala rMga pOda haota hO
Nmaao isawaNaM kI saat hjaar kI f`I@vaonsaI sao laala rMga ]%pnna haoto hOM
Namaao AayairyaaNaM kI 6000 f`I@vaonsaI sao pIlao rMga ]%pnna haoto hOM.
Namaao ]vajJaayaaNaM kI 5000 kI f`I@vaonsaI sao hra rMga ]%pnna haoto hOM.
Namaao laaoe savva saahUNaM kI 4000 f`I@vaonsaI sao naIlaa rMga ]%pnna haoto hOM.
QvainayaaoM ko saMGaat sao¸ jap sao¸ ]ccaarNa sao iksa p`kar kI f`I@vaonsaI pOda haotI hOMÆ yah [-Svar maoM p`kmpna pOda krtI hOM. [na rMgaao ka SarIr ko ivaiBanna BaagaaoM pr p`Baava pDta hOM. yah p`Baava xaitpUrk evaM Sai>vaQa-k haota hOM. hIilaMga maoM p`aNa AaOr rMga mah%vapUNa- hOM.
pMcaprmaoiYzyaaoM ko k`ma inaQaa-rNa maoM vaO&ainakta kI BaI AdBaut\ gauMjaayaSa hOM. saIQao k`ma kI vaO&ainakta hOM ik SvaotvaNa- saba vaNaao- ka p`itinaiQa%va krta hOM. dUsarI Aaor Aintma prmaoYzI sao p`qama prmaoYzI tk Syaama sao Svaot bananao tk kI pUrI p`ik`yaa kao BaI samaJaa hI jaa sakta hOM. ]trao
mahamaM~ maoM Ant: syaUt rMgaao ko maaQyama sao Aa%ma saaxaa%kar kI p`ik`yaa ka Kulaasaa [sa p`kar hOM :
hma sava-p`qama maM~ ko p`it ApnaI manaaoBaUima tOyaar krto hOM. dUsaro saaopana pr hma ]saka jaap¸ manana evaM ]ccaarNa krto
hOM. ]ccaarNa yaa manana sao hmaaro sampUNa- SarIr evaM mana maoM ek Ad\Baut\ AaBaamaNDla Aqavaa Baavaalaaok pOda haota hOM. ]ccairt QvainayaaM maUlaaQaar sao AarmBa haokr samast cak`aoM maoM vyaaPt haokr ek naad ka $p laotI hOM. vah naad saGana haokr ek AaBaamaya p`kaSa mao badla jaata hOM. GanaIBaUt p`kaSa ApnaI AiBavyai> ko ilea ivavaSa haokr AakRit maoM badlata hOM AaOr AakRit rMga maoM haogaI hI. AaSaya spYT hOM ik Qvaina sao AakRit tk kI p`ikyaa maoM hI maM~ ApnaI pUNa- saaqa-kta maoM ]Barta hOM. [sa baat kao hma [sa p`kar BaI kh sakto hOM ik Qvaina ApnaI pUNa- Avasqaa maoM AakRit yaa rMga maoM Zlakr hI sampUNa-tyaa saaqa-k haotI hOM. [sao hma Qvaina ivaSalaoYaNa kI p`ik`yaa BaI kh sakto hOM yaa rMga iva&ana kI pUvaa-vasqaa ka Aaklana BaI kh sakto hOM.
Aapko SarIr maoM Aapka jaao maUla sqaana hOM ijasao hma ba`(yaaoina yaa kuMDilanaI khto hOM¸ vahI sao }jaa- ka phlaa spndna p`armBa haota hOM. Qvaina ka ivakasa kOsao haota hOM¸ Qvaina maoM naad ka janma kOsao haota hOM¸ iksakao hma ibandu¸ naad AaOr klaa khto hOM. ]nhIM klaaAaoM sao man~ ka ivakasa¸ kama ka ivakasa haota hOM AaOr SarIr ko Andr caya¸ ]pcaya¸ svaasqaya ka (asa yaa vaRiw BaI vahIM sao haotI hOM. ek ivaiSaYT Axar ek ivaiSaYT t%va ka hI p`itinaiQa%va @yaaoM krta hOM baat yah hOM ik p`%yaok Axar ek AakRit sao baMQaa huAa hOM. p`%yaok Qvaiana ek ivaiSaYT p`kar kI AakRit kao ]%pnna krtI hOM. p`%yaok AakRit ek t%va sao bamQaI hu[- hOM AaOr p`%yaok t%va kuC inaiScat BaavanaaAaoM¸ [cCaAaoM¸ ivacaaraoM AaOr ik`yaaAaoM sao baMQaa huAa hOM.
]dahrNa ko ilae Aap NaM ka ]ccaarNa kire. iksaI t%va kI jaanakarI ko ilae Aap ]saka Anausvaar ko saaqa ]ccaarNa kIijae. ifr AnauBava kIijae ik vah Aapkao ikQar lao jaa rha hOM. AapkI naaiBa sao ek Qvaina ]ztI hOM vah Aapkao b`a( rnQ`a kI Aaor yaa maUlaaQaar kI Aaor yaa Anaht kI Aaor yaa naaiBa kI Aaor lao jaa rhI hOM. [sasao pta calata hOM ik Na AaOr ma khto hI hmaara ivasaja-na haota hOM¸ hma iksaI maoM laina haonao lagato hOM. ‘Na’ nahIM Aqaa-t\ AsvaIkRit yaa %yaaga caotnaa ka Vaotk hOM AaOr [sako ³Na´ ko saaqa hI hma [sa %yaga caotnaa sao Bar jaato hOM. AaOr pUra ‘Namaao’ baaolato hI hmaara samast Amhkar ivasaija-t hao jaata hOM. hma hlko inaivaa-kar haokr AakaSa kI Aaor ]zto hOM. Na AaOr ma ko imalana saovahI isqait haotI hOM jaao Aigna AaOr jala ko imaEaN asao haotI hOM. Aigna ko sampk- sao jala vaaYp bana jaata hOM Aqaa-t\ maoM pirvait-t hao jaata hOM.
p`%yaok vaNa- AaOr Axar ko ivasalaoYaNa maoM rMga ka bahut mah%vapUNa- sqaana hOM. AakRit AaegaI tao ]samaoM vastueM BaI ]BaroMgaI hI. kana band krnao ko ibanaa vaNaao- kI Qvaina jaao hma saunato hOM vah Anaaht khlaatI hOM. Qvaina ka ivaiBanna cak`ao sao sambanQa haota hOM. cak`ao ka Aqa- hOM t%va AaOr t%va ka Aqa- hOM ivaiBanna p`kar ko rMga AaOr rMgaao sao p`kaSa p`kT haota hI hOM. jaao Qvaina saIQaI inaklatI hOM ]saka rMga Alaga hOM AaOr jaao Qvaina gaucC maoM sao inaklatI hOM ]saka rMga kuC AaOr hI haota hOM. AaSaya yah hOM ik Qvaina caka`o sao sambaw haokr Sai> AaOr }jaa- badlatI hOM.
Ah-ma\¹Aapko pasa 49 QvainayaaM hOM. [namaoM phlaI Qvaina hOM A : AaOr Aintma Qvaina hOM h. yao daonaaoM QvainayaaM kNz sao pOda haotI hOM. Ah-ma\ maUla man~ hOM. Qvaina ko saaqa ]ccaairt krnao pr ]samaoM p`kaSa evaM rMga pOda hao jaato hOM. phlaa sahod p`kaSa hOM. vahIM )IM kr donao pr laala hao jaata hOM. @yaaoMik ]samaoM r imala gayaI hOM. jaba vah )aM ³AaM´ $p maoM ]ccaairt haota hOM tao pIt p`kaSa Aata hMO. hUM ³]´ khto hI naIlaa p`kaSa Aata hOM AaOr sa khto hI rMga evaM p`kaSa kalaa hao jaata hOM. Namaaokar man~ saRiYT ka maUla hOM. saBaI p`itinaiQa Axar maatRkaeM ]samaoM hOM. Ah-ma\¸ Aaoma¸ )IM ko¹ ekmaa~ ko khnao pr BaI vahI Namaaokar man~ banata hOM. vyaa#yaa AaOr pirpUna-ta ko ¹ilae baaoQa ko ilae [sao ivastRt ikyaa gayaa. [sa pUNa- man~ kao sauivaQaa ko ilae saMixaPt ikyaa gayaa yah BaI hma kh sakto hOM .
No comments:
Post a Comment